________________
श्रीउपाध्यायगुणसागरगणिविरचितं दीपालिकाव्याख्यानम् ॥
5
सुरासुरनराधीश-वन्दितक्रमवारिजम् । वीतरागं जगत्सर्व-भावज्ञं मार्गदेशकम् ॥१॥ प्रणिपत्य महावीरं, सद्गुरुं गौतमं तथा । पूर्वसूरिकृता व्याख्या, वीक्ष्य दीपालिपर्वणः ॥२॥ स्वपरश्रेयसे स्वल्प-बुद्धिर्गुरुप्रभावतः । व्याख्यानं शिवकृत्कुर्वे, वीरनिर्वाणपर्वणः ॥३॥
अस्मिञ्जम्बूद्वीपाभिधे द्वीपे दक्षिणार्धभरते समृद्धया स्वर्गसमानोज्जयिनी नाम्नी नगरी समस्ति तत्र गाम्भीर्यौदार्यशौर्यादिगुणगणाऽलङ्कृतः सम्प्रतिनामा धरापालो- 10 ऽभवत् । अन्यदा जिनदेवरथयात्राकृते सङ्घन सह राजमार्गेण गच्छत आर्यसुहस्तिसूरीन् वीक्ष्य जातजातिस्मरणः पृथ्वीपस्तत्र समागत्य भक्त्या च प्रणम्येति पृष्टवान् भगवन्तो यूयं मां जानीत? तदाऽऽचार्याः प्रोचुः-पृथ्वीपते ! त्वां को न वेत्ति ? पुना राजा प्रोवाच-स्वामिन्नहं विशेषेणोपलक्षणं पृच्छामि तदा श्रुतोपयोगं दत्त्वाऽऽचार्या अवदन् राजंस्त्वं पूर्वभवेऽस्माकं शिष्यो बभूव तद् गुरूक्तं समाकर्ण्य गुरुज्ञानविस्मितो 15 नृपोऽवोचत्-पूज्या ! भवतः प्रसादेन द्रमकेणाऽपि मया समृद्धमिदं राज्यं लब्धं ततो युयमिदं राज्यं गृहीत्वा मामनुगृह्णीत सूरयो जगदुर्दै धरापते ! स्वशरीरेऽपि गतस्पृहा वयं राज्यं गृहीत्वा किं कुर्मस्त्वयाऽपीदं राज्यं पुण्येन प्राप्तमतस्त्वं पुण्यकार्ये सततं प्रयत्न कुरु पर्वणि विशेषेण । तन्निशम्य सञ्जातसंशयेन धरापालेन पृष्टं भगवन् ! जिनधर्मे सांवत्सरिकचातुर्मासिकादिपर्वाणि प्रख्यातानि सन्ति परमदो दीपालिपर्व सर्वत्र कुत: 20 प्रवृत्तं तथाऽस्मिन् पर्वणि लोकाः श्रेष्ठानि वस्त्राणि भूषणानि च परिधाय पशु
D:\chandan/new/kalp-2/pm5\3rd proof