SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 10 १२६] [दीपालिकापर्वसंग्रहः ॥ खीरदुमसमा सड्ढा सत्तसु खित्तेसु चत्तववणाओ । बबूलेहिं व चूआ वेड्डिस्संति अकुलिंगिहिं ॥३२॥ धम्मत्थिणो वि मुणिणो वासं गच्छंमि नो करिस्संति । कुस्संगेहि विनट्ठा जह कामा पुष्करिणिनीरे ॥३३।। जुत्ताजुत्तवियारं मूढा चित्ते वि नो करिस्संति । छड्डिय कुलाभिमाणा पए पए परिभविस्संति ॥३४॥ सिंहसमं जिणधम्मं मयं व नाऊण कालदोसेण । कुतित्थियतिरिया पुण कयावि नो अभिभविस्संति ॥३५।। किं पुण मज्झुप्पण्णा किमितुल्ला लिंगिणो करिस्संति । असारं जिणधम्मं फलमेयं सीअसुमिणस्स ॥३६।। कमलायरे सुगंधो जह कमलाणं वियंभए नेय । तह सुकुले उप्पण्णा धम्मपरा नो भविस्संति ॥३७॥ हीणकुलुप्पण्णाणं धम्मपराणं विसुद्धबुद्धीणं । गद्दहकमलाणं पिव मूढा हीलं करिस्संति ॥३८॥ जह मूढमणा पुरिसा बीयं वावंति ऊसरे खित्ते । वाविस्संति कुपत्ते तह धणबीयं तियं सड्ढा ॥३९।। सुचरित्तनीरभरिया निम्मलगुणकमलमालकयसोहा । पुण्णकलस व थोवा इत्तो मुणिणो भविस्संति ॥४०॥ जे मंतरु(तंतओसहपडिबद्धा लिंगजीविणो जे य । भुंभलघडु व्व बहुआ घरे घरे ते भविस्संति ॥४१॥ वड्डिस्संति सुविहिया सरिसा होऊण लिंगिणो मज्झे । नियचारित्तकए जह अगहिल्लगहिल्लओ राया' ॥४२॥ १. तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसम्पदः ॥१॥ कालं तेनागमिष्यन्तं पृष्टोऽन्येयुः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् ॥२॥ मासादनन्तरं मेघा वर्षिता तज्जलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥३॥ 15 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy