________________
दीपालिकाकल्पः ॥ ]
तह सोलकोडिलक्खा तिकोडिसहस्सा य तिन्निकोडिसया । सत्तरसकोडि-चुलसीलक्खा सुस्सावगाणं तु ॥ २९८ ॥ पणवीसकोडिलक्खा सुसाविया कोडिसहस्सबाणउई । पणकोडिसया बत्तीसकोडी तह बारसब्भहिया " ॥ २९९॥
पञ्चमारकपर्यन्ते दीक्षा द्वादशवार्षिकः । दुःप्रसहो द्विहस्तांगो ग्रहीता शुद्धवासनः ॥ ३००॥ षोडशाब्दो महाचार्यो दशवैकालिकागमः । युगप्रधानो भवितो-त्कृष्टः षष्ठतपोऽन्वितः ॥३०१॥ व्रतं समाः प्रपाल्याष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे देवो भाव्यब्धिजीवितः ॥ ३०२ || फल्गुश्रीः नामतः साध्वी नागिलः श्रावकस्तथा । सत्यश्रीः श्राविका सङ्घः पूर्वाह्ने क्षयमेष्यति ॥ ३०३|| मध्याह्ने सुमुखो मन्त्री नृपो विमलवाहनः । विनङ्क्ष्यत्यपराह्णे तु वेह्निर्विध्यास्यति क्षितौ ॥३०४॥ “वासाणवीससहस्सा नवसय- तिम्मास - पंचदिण पहरा । इक्का घडिआ दोपल-अक्खर - अडयाल - जिणधम्मो " वाताः क्षयाय वास्यन्ति परुषा बहुपांसवः । उग्रं शीतं विधातेन्दु-रुग्रं सूर्यो ज्वलिष्यति ॥ ३०६॥
इति दुसमसमयसङ्घप्रमाणम् ॥
D:\chandan/new/ kalp-1 / pm5\3rd proof
[ १११
॥३०५॥
૬. ૧૬ લાખ ક્રોડ, ૩ હજાર ક્રોડ, ૩૦૦ ક્રોડ, ૧૭ ક્રોડ ૮૪ લાખ એટલા સુશ્રાવકની સંખ્યા थशे. २. २५ साज डोड, ८२ उभर डोड, ५०० डोड, ३२ डीड, १२ अधि जेटली सुश्राविानी संख्या थशे. ३. “व्रतं समाः प्रपात्यष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः ।। श्रीविनयचन्द्रसूरिविरचितदीपालिकाकल्पः - श्लो. १८० " ॥ ४. श्राद्धनिदृत्येસાગરોપમનું આયુષ્ય કહેલ છે. સ્વર્ગથી ચ્યવેલા-૧૨ વર્ષ ગૃહસ્થપણે રહી, ૪ વર્ષ સામાન્ય સાધુ अने ४ वर्ष श्रीमायार्य युगप्रधान५६ धारी यतः- “ एगो साहू एगा य साहुणी सड्ढओ य सड्डी वा। आणाजुत्तो संघो सेसो पुण अट्ठिसंघो उ" ॥ ५. अतिस्निग्धे अतिरूक्षे च काले वह्निरेषो न भवति । आ६२ वह्नि उत्पन्न थाय. ६. वीस उभर वर्ष, अने नवसो वर्ष उपर, एामास पांयद्दीन પાંચપ્રહર એક ઘડી બે પલ અડતાલીસ અક્ષર સુધી જીનેશ્વરદેવનો ધર્મ રહેશે.
5
10
15