________________
[१०३
दीपालिकाकल्पः ॥]
इत्याद्यष्टोत्तरशतै १०८-दृष्टान्तैौकिका अपि । पुराणादिषु व्याख्यान्ति भावितुर्यस्थितियुगम् ॥१९६।। सुखोपस्थग्रहो नैव न च लज्जा भविष्यति । नाऽकलङ्कं कुलं भाविसारवस्तुक्षतिः क्षितौ ॥१९७।। सुते मृते पिता जीवी पितरौ विनयोज्झिताः । सुताः पराभविष्यन्ति श्वश्रूश्चाऽविनयाः स्नुषाः ॥१९८॥ विप्राः शस्त्रभृतो वेद-पाठषट्कर्मवजिताः । अपूज्या भाविनः पूज्या न पूज्या: पूजनोचिताः ॥१९९।। गुरून्नाराधयिष्यन्ति विनेयास्तेषु ते पुनः । हिताचारोपदेशेन प्रदास्यन्ति कथञ्चन ॥२००।। मन्त्र-तन्त्रौ-षध-ज्ञान-रत्न-विद्या-धना-युषाम् । फल-पुष्प-रसादीनां रूप-सौभाग्य-संपदाम् ॥२०१।। सत्व-संहनन-स्थाम्नां यश:-कीर्ति-गुण-श्रियाम् । हानिः क्रमेण भावानां भाविनीपञ्चमारके ॥२०२।। युग्मम् ॥ दान-शील-तपो-भाव-रूपधर्मस्य संक्षयः । कुटतुला कूटमानं शाठ्यं धर्मेऽपि भावी च ॥२०३॥ देवत्वं नैव देवेषु सतीत्वं न सतीष्वपि । निःसङ्गेषु न वैराग्यं निःस्पृहं न तपोऽपि हि ॥२०४।। सत्यशौचतपःक्षान्त्यादीनां हानिर्दिने दिने । भूमिः स्वल्पफला मेघा कालेऽप्यल्पजलप्रदाः ॥२०५।। स्वाम्याख्याति सुसौराष्ट्र-लाट-गुर्जरसीमनि । क्रमेण नगरं भावि-नाम्नाऽणहिल्लपाटकम् ॥२०६।। अस्मिन्निर्वाणतो वर्ष-शतानि वत्स ! षोडश १६६९ । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥२०७।। कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥२०८।। युग्मम् ॥ पराक्रमण-धर्मेण-दानेन-दययाऽऽ-ज्ञया । कीर्त्या-गुणानुरागेण-नयेन-विनयेन च ॥२०९॥ १. तुर्य-कलियुग । २. हिताचारोपदेशं न । ३. तु ।
15
D:\chandan/new/kalp-1/pm5\3rd proof