________________
[१०१
दीपालिकाकल्पः ॥]
जनैः शमीतरोस्तत्र गन्धमाल्यविलेपनम् । मण्डनं गीतनृत्यादि-क्रियमाणं व्यलोक्यत ॥१६९।। पत्रपुष्पफलाढ्यस्य छत्राकारस्य शाखिनः । अन्यस्यैव न पूजादि-द्विजास्तत्फलमूचिरे ॥१७०।। न श्रीः पूजा गुणवतां सज्जनानां महात्मनां । पापिष्ठानां खलानां च पूजालक्ष्म्यौ भविष्यतः ॥१७१॥ पुनः शिलैका वालाग्र-लम्बिता नभसि स्थिता । निरीक्षिता क्षितीशेनाऽऽ-चख्युस्तस्य फलं द्विजाः ॥१७२।। पापं कलौ शिलाकल्पं स्वल्पधर्मेण भूपते ! । वालाऽवलम्बतुल्येन जनोऽयं निस्तरिष्यति ॥१७३।। वालाग्रत्रुटिते धर्मे ब्रूडिष्यन्ति जनाः समे । फलार्थं तरुवधस्य तद्दष्टस्य फलं त्विदम् ॥१७४।। पितुर्वृक्षेण तुल्यस्य फलेन सदृशः सुतः । धनाद्यर्थं वधप्राय-मुद्वेगं जनयिष्यति ॥१७५।। वर्यान्नपचनार्हायां क्षितीशेन समीक्षितः । लोहमय्यां कटह्यां च पाको मांसादि वस्तुनः ॥१७६।। प्राहुस्तस्य फलं विप्राः स्वज्ञातिपरिहारतः । परवर्गे नरेशार्थ-दानं प्रीतिश्च भाविनि ॥१७७।। सर्पसर्पद्विषोः पूजाऽ-पूजे वीक्ष्य फलं त्वदः । निर्दयेष्वप्यधर्मेषु सर्पतुल्येषु सत्कृतिः ॥१७८।। सुपर्णाभेषु पूज्येषु सत्क्रियाधर्मशालिषु । गुणज्ञेष्वप्यसत्कारोऽ-नादरश्च भविष्यति ॥१७९।। गजवाह्यं खरवाह्यं शकटं यत् समीक्षितम् । फलं तस्येदमुच्चेषु कुलेषु गजशालिषु ॥१८०॥ मर्यादास्यन्दनोद्वाह-योग्येष कलहोऽनिशम ।। नीतिलोपस्तथाऽन्योन्यं मत्सरश्च भविष्यति ॥१८१॥ १. चम्पकस्य ।
D:\chandan/new/kalp-1/pm513rd proof