________________
८६]
[ दीपालिकापर्वसंग्रहः ॥ अन्नोन्नजोहारा कया । विसिट्ठयरमंडणभोअणच्छायणतंबोलाइपरिभोगा पवत्तिआ । तप्पभिई एयंमि दिवसे पइवरिसं ते चेव ववहारा पयट्टिज्जिति । विण्हुकुमारो अ कालेणं केवली होऊण सिद्धो, महापउमचक्कवट्टी य त्ति ।
दसपुव्विस्स मुहाओ एवं सोऊण संपइनरिंदो ।
आसि जिणपूअरओ विसेसओ पव्वदियहेसु ॥१॥ मज्झिमपावाए पुट्वि अपावापुरि त्ति नामं आसि । सक्केणं पावापुरि त्ति नाम कयं । जेण इत्थ महावीरसामी कालगओ ।
इत्थेव य पुरीए वइसाहसुद्धइक्कारसीदिवसे जंभिअगामाओ रत्तिं बारसजोअणाणि आगंतूण पुव्वण्हदेसकाले महासेणवणे भगवया गोअमाई गणहरा 10 खं(पं?)डिअगणपरिवडा दिक्खिआ प्पमुइया । गणानुन्नाया तेसिं दिण्णा । तेहिं च
निसिज्जातिगेण उप्पाय-विगम-धवयालक्खणं पयतिगं लद्धण सामिसगासाओ तक्खणं दुवालसंगी विरइया ।। .इत्थेव य नयरीए भयवओ कण्णेहिंतो सिद्धत्थवाणिअउवक्कमेण खरयविजेण
कंडसलाया उद्धरिया । तदुद्धरणे य पवेयणावसेण भयवया चिक्काररवो मुक्को । तेण 15 पच्चासण्णपव्वओ दुहा जाओ। अज्ज वि तत्थ अंतरालसंधिमग्गो दीसइ। ___तहा इत्थेव पुरीए कत्तियअमावसारयणीए भयवओ निव्वाणट्ठाणे मिच्छद्दिट्ठीहिं सिरिवीरथूभट्ठाणठाविअनागमंडवे अज्ज वि चाउवण्णियलोआ जत्तामहूसवं करिति । तीए चेव एगरत्तीए देवयाणुभावेणं कूवायड्डिअजलपुण्णमल्लियाए दीवो पज्जलइ
तिल्लं विणा। 20 पुव्वुत्ता य अत्था भयवया इत्थेव नयरे वक्खाणिया । इत्थेव य भगवं संपत्तो सिद्धिं । इच्चाइ अच्चब्भुअभूअसंविहाणठाणं पावापुरीमहातित्थं ।
इय पावापुरीकप्पो दीवमहुप्पत्तिभणणरमणिज्जो । जिणपहसूरीहिं क ठिएहिं सिरिदेवगिरिनयरे ॥१॥
तेरहसत्तासीए विक्कमवरिसंमि भद्दवयबहुले । 25 पूसक्कबारसीए समत्थिओ एस सत्थिकरो ॥२॥ ॥ समाप्तोऽयं श्रीअपापाबृहत्कल्पो दीपोत्सवकल्पो वा ॥
॥ ग्रं० ४१६, अ० ७ ॥
१. B D Pa वरिस्सं । २. B D Pa-c"विज्जेसु । ३. सगड० प्रत्य० । ४. B D Pa तत्थ अंतत्थ । ५. B D Pa-b पज्जलति ।
D:\chandan/new/kalp-1/pm5\3rd proof