________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८१३ कालाइवसा इक्काइ
कुतीथिकैः प्रणीतस्य, [द्वा.भा./१२७] ६९१ [प्रा.सा./द्वा.-११] ७४१ | कुतूहलाद् गीतनृत्ते, [यो.शा.३/७८] १४५ कालाइवसा इक्काइ- [सामा./द्वा.११] ७२९ | कुलनिस्साए विहरइ, [सं.प्र.गु./११] ३०३ कालिअसुअस्स कालो,
कुलपुत्तो तगराए, [प.व./११७] ४७८ [य.दि./३५१] ६३७ कुलवहुदिटुंतेणं, [ ]
७५१ काले अपहुप्पंते, [ओ.नि./५१८] ५५३ | कुसुमक्खयगंधपईव, [चे.वं.म./२११] २३६ काले अभिग्गहो पुण, [प.व./३०१] ५२७ कृतकत्वेऽप्यतीत- [ध.बि./१०९] ४५ काले विणए बहुमाणे,
कृतकृत्य इवा- [त्रिषष्टि.१/५/९८] २४७ [दश.वै.नि./१८४] ३७४ कृतमोनवक्राङ्ग, [नी.शा.] ३६७ कालेण ऊणा जो [वृ.सम्प्र.] ५०४ कृत्वा हाटकोटिभिः [ ] कालोऽवि सुच्चिअ जहिं,
कृत्वेदं यो विधाने, [स्ननाष्टके/३] २२३ 1 [ध्या.श.३८] २१८ | केई ण होइ सलद्धी, काहं अच्छित्तिं अदुवा [प्र.सा./७७९]३६३
[पञ्च./१३३३] ७४७ किं पुनरुपचितदृढघन- [ ] २०९ केससरीरविभूसण, [सं.प्र./२५०] २९० किं मे कडं ? किं च मे
को आउरस्स कालो? [ ] ६०७ [श्रा.दि./३२४] २१८ को णाम सारहीणं [प.व./१९] ४७४ किं सक्कणिज्जकज्जं, [य.दि./७] ४९६ | को हेऊ ? जिणआणा, [य.दि./८८]५०७ किइकम्मं पि कुणतो,
कोऊअभूइकम्मे , [ पञ्च./१६४२] ७५९ [आ.नि./१२०५] ३०८ कोऊअभूइकम्मे, [सं.प्र.गु./१६] ३०३ किइकम्मस्स विसुद्धि,
कोत्थलगारिअघरगं, [आव.भा./२४८] ३४० | [ओ.नि./२९२ प.व./२७४] ५१४ किञ्चित् शुद्धं कल्प्यम् [प्र.र./१४६] १६७ | कोसंबिसंठिअस्स व, [ ] २४७ किन्नरकिम्पुरुषौ [द्वा.भा./७७] ६८७ | कोहे माणे माया लोभे किरिआसु अप्पमाओ [ध.र./७९] ४८६
[प्र.सा./८९२] ६६८ किह पुण एवं सोही,
कोऽपि क्वापि कुतोऽपि [ ] १२८ [व्य.भा.३/१८१] ७४१ | क्रियमाणेऽर्हतः स्नात्रे, [प.प.११/७२] ४२८ कीटकोशापविद्धानि, [ ] २३०
[क्ष] कीरइ बली [आ.नि.]
२३१ | क्षणिकाः सर्वसंस्कारा, [ष.स./१४१]१७२ कुंजुसिण-चाउलोदक,
क्षपको बालको वृद्धो वा [क.बृ.] ५२१ [बृ.क.भा./१७०६] ५६० क्षमया मृदुभावेन, [यो.शा.४/८२] ६८५ कुट्टिमतलसंकासो, [ओ.नि./४०६] ५४९ | क्षये पूर्वा तिथिः कार्या, [ ] ४२१ कुणइ विणओवयारं, [हि.मा./३०३] ३५८ | क्षायोपशमिकाद् भावाद् [ ] कुणमाणो अ अकज्जं,
क्षीणक्लेशा एते, [ ]
२७७ [बृ.क.भा./४५२६] ३४५ | क्षीणरागादि- [ ]
४१५
D:\d-p.pm5!3rd proof