________________
परिशिष्टम् [ ३ ]
धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥
उद्धरणांशः
[ अ ] अंगुट्ठअंगुलीहिं, [प.व./२३५] अंगुट्ठमुट्ठिगंठीघर- [ आ.नि./ १५७८ ] ३२५ अंजणखंजणकद्दमलित्तो,
पृ०क्र० | उद्धरणांश:
पृ०क्र० अकसिणपवत्तगाणं, [पञ्चा. ४/४२] २२४ ४९९ | अकहमुहकोस - [सं.प्र./२५१] २९० अकामनिर्जरारूपात् [ यो.शा.४/१०७ ] ६९० अकुसलमणोनिरोहो [] अकृत्स्नक्षये [ ]
७०२ २६१
४७४
५८४
अकोविअपरमत्था, [प.व. / २१] अक्कोस अरइ इत्थी, [ प्र. सा. / ६८८ ]७२६ अक्खा संथारो वा, [प.व./८३७] अक्खे वराड वा, [ गु. भा. / २९] अक्रमवदसत् [] अगणी उछिंदिज्ज व,
[प्र.सा./८५० ] ५४५ अंतमुहुत्तवसमओ १, [सं.प्र.स./२२] ६० अंतो णिरवयवंचिअ [प.व. / ३९०] ५६० अंतोनिवसणी पुण, [प्र.सा./ ५३४] ५७२ अंतोमुहुत्तमित्तं पि [ न.प्र./५३]
[ सं . प्र.स./ २४ ] ५५ अंबंबाडकविट्ठे, [ बृ.क. भा. / १७१२] ५६१ अंसुअधोअणलिंपण-[ श्रा.वि./१२वृ. ] ४२३ अंह्निजानुकरांऽसेषु [ ] २२९ अइरेगगहणउग्गाहिएण,
[आ.नि./ १५१६] २५६ अगीओ न वि जाणइ, [ श्रा. जी. / २०] ४३६ अग्गी आदाइणे, [ उ.प./८४० ] अग्गी आदाइणे, [ उ.प./ ८४० ] १२५ | | अङ्गमर्दननीहार- [नी.शा. ]
७०६ ७०४
३६७
३३०
१५२ | अङ्गारभाष्ट्रकरणं, [यो.शा.३/ १०१] १९३ ३६९ | अङ्गुलं सत्तरत्तेणं, [ ओ.नि./२८५ ] ९९ | अङ्गुल्यग्रेण यज्जप्तं, [ ] २३ | अचरमपरिअट्टेसुं, [ च.वि./१९]
२१७
२७
अचित्तदविअवस्सग्गणं [ सं.प्र. / २५२]२९० अचित्तानामपि केषाञ्चिद्
[ओ.नि./ ७५वृ.] १४१
[ओ.नि./ ३१०] ५६२
अइरोसो अइतोसो, [] अईअं निंदामि, [पा. सू. ] अअं पडिक्कमामि [ प. सूत्र ] अईयं निंदामि, [पा.सू. ] अकए बीजक्खेवे, [ उ.प./२४४] अकरंडगम्मि भाणे, [ ओ.नि./ ६९०] ५७४ अकसिणपवत्तगाणं,
[ आ.नि. भा. / १९४] २७०
३७२
२६२
D:\d-p.pm5\3rd proof