SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४३६] [धर्मसंग्रहः-द्वितीयोऽधिकार: दावर्हद्गणधराद्यैर्बहुशः प्रायश्चित्तप्रदानं यया देवतया दृष्टम् , तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यक्षाया आलोच्यम् , जातु सा च्युताऽन्योत्पन्ना तदा महाविदेहेऽर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते, तदयोगेऽर्हत्प्रतिमानां पुर आलोच्य स्वयं प्रायश्चित्तं प्रतिपद्यते । तासामप्ययोगे पूर्वोत्तराभिमुखोऽर्हत्सिद्धसमक्षमप्यालोचयेत् , न त्वनालोचित एव तिष्ठेत् , सशल्यस्यानाराधकत्वात् । इत्थं च पार्श्वस्थादीनामपि गीतार्थानां पुर आलोचयितव्यं न तु संविग्नस्याप्यगीतार्थस्य पुरः । यतः - "अगीओ न वि जाणइ, सोहिं चरणस्स देइ ऊणहिअं। तो अप्पाणं आलोअगं च पाडेइ संसारे" ॥१॥[ श्रा.जी.गा./२०] व्यवहारसूत्रेऽप्येतदर्थसंवादी पाठः स्पष्ट एव । यतः - "भिक्खू अन्नयरं अकिच्चठाणं पडिसेवित्ता इच्छिज्जाआलोइअत्तए पडिक्क-मित्तए निंदित्तए वा विउट्टित्तए वा विसोहित्तए वा अकरणयाए अब्भुट्टित्तए वा अहारिहं तवोकम्म पायच्छित्तं पडिवज्जित्तए वा, जत्थेव अप्पणो आयरिअउवज्झाए पासिज्जा कप्पइ से तस्संतिए आलोइत्तए जाव पडिवज्जित्तए।णोचेवणंअप्पणो आयरिअउवज्झाए पासिज्जा, जत्थेव संभोइअंसाहम्मिअंबहुस्सुअंबज्झागमं पासेज्जा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवज्जित्तए वा।णोचेवणंसंभोइअंसाहम्मिअंबहुस्सुअंबज्झागमं पासेज्जा, जत्थेव अण्णसंभोइअंसाहम्मिअंबहुस्सुअंबज्झागमं पासेज्जा, कप्पइ से तस्संतिए आलोइत्तए, जाव पडिवज्जित्तए वा।णो चेवणं अण्णसंभोइअंसाहम्मिअंबहुस्सुअंबज्झागमं पासेज्जा, जत्थेव सारूविअंबहुस्सुअंबज्झागमं पासेज्जा, कप्पड़ से तस्संतिए आलोइत्तए जाव पडिवज्जित्तए वा।णो चेवणंसारूविअंबहुस्सुअंबज्झागमं पासेज्जा, जत्थेव समणोवासगं पच्छाकडंबहुस्सुअंबज्झागमं पासेज्जा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवज्जित्तए वा।णोचेवणंसमणोवासगंपच्छाकडंबहुस्सुअंबज्झागमंपासेज्जा, जत्थेव सम्मं भाविआई चेइआइं पासेज्जा, कप्पइ से तस्संतिए आलोइत्तए जाव पडिवज्जित्तए वा ।णो चेवणं सम्म भाविआइं चेइआई पासेज्जा, बहिआ गामस्स नयरस्स वा करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कट्ट कप्पइ से एवं वइत्तए -एवइआ मे अवराहा, एवतिखुत्तो अहं अवरद्धो, अरहताणं सिद्धाणं अंतिए आलोइज्जा पडिक्कमेज्जा जाव पायच्छित्तं पडिवज्जेज्जासि त्ति बेमि"[सू० ३४-३९] व्यवहारस्य प्रथमोद्देशके। अत एव गीतार्थस्य दुर्लभत्वे कालतो द्वादश वर्षाणि, क्षेत्रतः सप्त योजनशतानि तद्गवेषणा कार्या, न तु अगीतार्थस्य पुरः आलोच्यम् । यतः १. आलोइअत्तए वा पडिक्कमित्तए वा नि" P. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy