SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणविधिः-श्लो० ६५॥] [३८७ अह पक्खिअं चउद्दसिदिणंमि पुव्वं व तत्थ देवसि। सुत्तंतं पडिक्कमिउं, तो सम्ममिमं कमं कुणइ ॥२८॥ [प्र.स./३४] मुहपत्ती वंदणयं, संबुद्धाखामणं तहाऽऽलोए। वंदणपत्तेअखामणं च वंदणयमह सुत्तं ॥२९॥ [प्र.स./३५ ] सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पज्जंतिअखामणयं, तह चउरो छोभवंदणया ॥३०॥[प्र.स./३६] पुव्वविहिणेव सव्वं, देवसिअं वंदणाइ तो कुणइ । सेज्जसुरीउस्सग्गो, भेओ संतिथयपढणे अ ॥३१॥ [प्र.स./३७ ] एवं चिअ चउमासे, वरिसे अ जहक्कम विही णेओ। पक्खचउमासवरिसेसुं , नवरि नामंमि णाणत्तं ॥३२॥ [प्र.स./३८] तह उस्सग्गुज्जोआ, बारस वीसा समंगलगचत्ता । संबुद्धखामणं तिपणसत्तसाहूण जह संखं" ॥३३॥ [प्र.स./३९] प्रतिक्रमणसूत्रविवरणं तु षडावश्यकप्रान्ते वक्ष्यते । अथ कायोत्सर्गः -कायस्यशरीरस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्छ्वसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गः -त्यागो 'नमो अरिहंताणं' इति वचनात् प्राक् स कायोत्सर्गः । स च द्विधा - चेष्टायामभिभवे च । तत्र चेष्टायां गमनागमनादावीर्यापथिक्यादिप्रतिक्रमणभावी, अभिभवे च उपसर्गजयार्थं । यदाहुः - "सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो, उवसग्गभिउंजणे बीओ" ॥१॥[आ.नि./१४५२] तत्राभिभवकायोत्सर्गो मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिव भवति । स चानियत एव चेष्टायां त्वष्टपञ्चविंशतिसप्तविंशतित्रिशतीपञ्चशतीअष्टोत्तरसहस्रोच्छासान् यावद् भवति । तत्र नियतानियतविभाग एवमुक्तः - "देसिअ राइअ पक्खिअ, चाउम्मासिअ तहेव वरिसे उ। एएसु होइ नियमा, उस्सग्गा अणिअया सेसा ॥१॥ [ आ.नि./१५२९] शेषागमनादिविषया इति । नियतकायोत्सर्गाणामोघत उच्छासमानं चैवमुक्तम् – "सायसयं गोसद्धं, तिण्णेव सया हवंति पक्खंमि । पंच य चाउम्मासे, अट्ठसहस्सं च वारिसए ॥१॥[प्र.स./१८५] १. एताः सर्वा गाथाः योगशास्त्रविवरणे [३/१३०] अपि दृश्यन्ते ।। २. तुला-योगशास्त्रवृत्तिः ३। १२९ प० ७०२ प्रवचनसारोद्धारवृत्तिः भा० १ प० १५७ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy