SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३१८] [धर्मसंग्रहः-द्वितीयोऽधिकारः तुब्भं पि वट्टइ त्ति य, गुरुणा भणियंमि सेस आवत्ता । दुण्णि विकाउंतुसिणी,जा गुरुणाभणिअएवंति॥२३॥[ बृ.वं.भा./गा.२५] अह सीसो रयहरणे, कयंजली भणइ सविणयं सिरसा । खामेमि खमासमणो, देवसिआईवइक्कमणं ॥२४॥ [बृ.वं.भा./गा.२६ ] अहमवि खामेमि तुमे, गुरुणा अणुणाए खामणे सीसो। निक्खमइ उग्गहाओ, आवसिआए भणेऊणं ॥२५॥ [ बृ.वं.भा./गा.२७ ] ओणयदेहा अवराहखामणं सव्वमुच्चरेऊणं । निदिअगरहिअवोसट्ठसव्वदोसो पडिक्कंतो ॥२६॥ [बृ.वं.भा./गा.२८ ] खामित्ता विणएणं, तिग्गुत्तो तेण पुणरवि तहेव । उग्गहजायणपविसणदुओणयं दोपवेसं च ॥२७ ॥ [ बृ.वं.भा./गा.२९] पढमे छच्चावत्ता बीअपवेसमि हुंति छच्चेव । ते अ अहोइच्चाई, असंकरेणं पउत्तव्वा ॥२८॥ [बृ.वं.भा./गा.३०] पढमपवेसे सिरनामणं दुहा बीअए अ तह चेव । तेणेअ चउसिरं तं, भणियमिणं एगनिक्खमणं ॥२९॥[बृ.वं.भा./गा.३१] एवमहाजाएगं, तिगुत्तिसहिअंच हुंति चत्तारि । सेसेसुं खित्तेसुं , पणवीसावस्सया हुँति ॥३०॥ [ बृ.वं.भा./गा.३२ ] इह यतिरेव वन्दनककर्ता उक्तो न श्रावकस्तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः । प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः । श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्त्तवन्दनमदायीति । एवं वन्दनकं दत्त्वा अवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह -"इच्छाकारेण संदिसह भगवन् ! देवसिअं आलोएमि" इच्छाकारेण-निजेच्छया, संदिशत -आज्ञां ददत, दैवसिकं -दिवसभवमतिचारमिति गम्यम् , एवं रात्रिक-पाक्षिकादिकमपि द्रष्टव्यम् , आलोचयामि –मर्यादया सामस्त्येन १. भणियमेवं ति-यो० टी० प० ६७५ ।। २. अणुण्णाए- यो० टी० प० ६७५ ॥ ३. हो-यो० टी० ॥ ४. इदं बृहद्वन्दनकभाष्यं श्रीऋषभदेवजी केसरीमलजी जैनश्वेताम्बर पेढी रतलाम, इत्यतः प्रकाशित सिरिपयरणसंदोहे १७-२१ पत्रेषु वर्तते । कर्तारः श्रीअभयदेवसूरयः ॥ ५. तुलायोगशास्त्रटीका प०६८१-८ । इह यद्यपि-यो० टी० ॥ ६. भगवन्-यो० टी० नास्ति प० ६८१ ॥ ७. इति इच्छा० यो० टी० प०६८१ ।। ८. दत्त-यो० टी० प०६८१ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy