________________
२४६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः पुञ्जत्रयेणोचितम् । स्नात्रपूजादिकं पूर्वं श्रावकैर्वृद्धलघुव्यवस्थया, ततः श्राविकाभिः कार्य, जिनजन्ममहेऽपि पूर्वमच्युतेन्द्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नात्रादिः कुर्वन्ति । स्नात्रजलस्य च शेषावच्छीर्षादौ क्षेपेऽपि न दोषः सम्भाव्यो । यदुक्तं हैमश्रीवीरचरित्रे - "अभिषेकजलं तत्तु , सुरासुरनरोरगाः। ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिक्षिपुः" ॥१॥ [त्रि.श.१०/२/६८ ]
श्रीपद्मचरित्रेऽप्येकोनत्रिंशे उद्देसे आषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाहिकाचैत्यस्नात्रमहाधिकारे - "तं ण्हवणसंतिसलिलं, नरवइणा पेसिअं सभज्जाणं । तरुणवलयाहि नेउं, छूटं चिअ उत्तमंगेसु ॥१॥ [प.च.२९उ.श्लो./६] कंचुइहत्थोवगयं, जाव य गंधोदयं चिरावेइ । ताव य वरग्गमहिसी, पत्ता सोगं च कोवं च ॥२॥[प.च.२९उ.श्लो./७ ] इत्यादि । सा कंचुइणा कुद्धा, अहिसित्ता तेण संतिसलिलेणं । निव्वविअमाणसग्गी, पसन्नहिअया तओ जाया" ॥३॥[प.च.२९उ.श्लो./१८] बृहच्छान्तिस्तवेऽपि -"शान्तिपानीयं मस्तके दातव्यं" इत्युक्तम् ,
श्रूयतेऽपि जरासन्धमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराद्धनागेन्द्रात् पातालस्थश्रीपार्श्वप्रतिमां शङ्केश्वरपुरे आनाय्य तत्स्नपनाम्बुना पटूचक्रे । जिनदेशनासद्मनि नृपाद्यैः प्रक्षिप्तं कूररूपं बलिमर्द्धपतितं देवा गृह्णन्ति, तदर्भाधैं नृपः, शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षण्मासांश्चान्यो न स्याद् , इत्यागमेऽपि ।
ततः सद्गुरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः, सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलदीपमहंतः पुरस्तादुद्योत्यम् , आसन्नं च वह्निपात्रं स्थाप्यम् , तत्र लवणं जलं च पातयिष्यते - "उवणेउ मंगलं वो, जिणाण महुलालिजालसंवलिआ।
तित्थपवत्तणसमए, तिअसविमुक्का कुसुमवुट्ठी" ॥१॥[] इत्युक्त्वा प्रथमं कुसुमवृष्टिः । ततः - "उअह पडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं । पडइ सलोणत्तणलज्जिअं व लोणं हुअवहमि" ॥१॥[]
१. व्यवस्थया-L.P.C. मूल । व्यवस्थया-C. संशो० ।। २. "ष्टाह्निका इति श्राद्धविधिवृत्तौ ।। ३. समङ्गलप्रदीप” इति श्राद्धविधिवृत्तौ ॥ ४. उयह-इति श्राद्धविधिवृत्तौ ॥ ५. सलोणत्तेण इति श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof