SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ, (८८) संवत् १४४४ वर्षे श्रीमाली दातामड पुत्र सा० वयरसिंहेन भ्रातृ लापमसीगिरयुत (तेन) श्रीआदिनाथविवं कारितं । स्वपुण्यार्थं प्रतिष्ठितं खरतरगच्छे श्रीजिनराजसूरिभिः (८८) सं० १४४६ वैशाख वदि ३ सोमे प्राग्वाटज्ञाती [य] ज्ञा० श्रे० सावठ भार्या पाल्हश्रेयो) सुत जगडेन श्रीअजितनाथबिंब कारितं प्र० श्रीउढवगच्छे श्रीकमलचंद्रसूरिभिः (८०) ___ सं० १४४६ वर्षे वैशाष वदि ३ सोमे उपकेश ज्ञा० उघुट गोत्रे सा० ऊदा भार्या अणुपम पुत्राभ्यां सा० रामा-लाषाभ्यां पितुः श्रे० श्रीशांतिनाथबिंबं का० प्र० उपकेशगच्छे श्रीककुदाचार्य संताने श्रीदेवगुप्तसूरिभिः (८१) ॥संवत् १४४६ वर्षे जेठ(ज्येष्ठ)वदि ३ सोमे श्रीअंचलगच्छेशश्रीमेरुतुंगसूरीणामुपदेशेन ऊकेशवंशे सा० रामा सुतेन सा० काजाकेन पितृश्रेयसे श्रीनमिनाथविंबं कारितं प्रतिष्टि(ष्ठि)तं च श्रीसूरिभिः॥ ( ૮૮ ) ચિત્તોડ ગામના શ્યામઋષભદેવના મંદિરની ધાતુમૂર્તિ ઉપ રને લેખ. ( ૮૯) પૂનાના આદીશ્વરના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (८० ) पूनाना पोरवालाना भारी धातुभूति 8५२ना ले५, ( ૯૧ ) લીંચના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy