SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २५ ભાગ ૧ લે. (८६) संवत् १४४० वर्षे फागुण सुदि ८ सोमे अनंतरंनभ्यां (?) तिथौ उपकेशवंशे लोढागोत्रे सा० जसदेव भार्या सु० धानी पुत्र सा० कमला भार्या छाडू पुत्र सा० आका सा० धरण सा० सिवराजद्भिः पितृपितृव्य सा० कालूश्रेयोर्थ श्रीशांतिनाथः (थेन) सहिता पंचतीर्थी कारिता । प्र० श्रीधर्मघोषगच्छे श्रीज्ञानचंद्रसूरिपट्टे श्रीसागरचंद्रसूरिभिः । श्रीप्रतिष्टि(ष्ठि)तं ॥छ।। (८७) ॥६० ॥ स्वस्ति श्रीनृपविक्रमसमयातीत सं० १४४३ वर्षे कार्तिक वदि १४ शुक्रे श्रीनडूलाईनगरे चाहमानान्वयमहाराजाधिराजश्रीवणवीरदेव सुतराज श्रीरणवीरदेवविजयराज्ये अतुच्छस्वच्छश्रीमबृहद्गच्छनभस्तलदिनकरोपमश्रीमानतुङ्गसूरिवं - शोद्भवश्रीधर्मचन्द्रसूरिपट्टलक्ष्मीश्रवणो उत्प(णोत्प)लायमानै [:] श्रीविनयचंद्रमारभिर[न]ल्पगुणमाणिक्यरत्नाकरस्य यदुवंशशृङ्गारहारस्य श्रीनेमीश्वरस्य निराकृतजगद्विषादः प्रासादः समुद्दधे आचन्द्रार्क नन्दतात् । ( ८६ ) राधनपुरना श्रीशान्तिनाथन माहिरनी धातुभूतिना सेम. ( ८७ ) Husensit गिरनार पर्वत ५२ना महिनी मरना यां मा ५२ सेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy