SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 133 भाग १ से. (४२) संव० १३२३ माघशुदि ६ भो (भौ ) मे सरेत्य (?) भां० सलखूश्रेयसे पूर्वप्रतिमोद्धारणार्थं श्रीनेमिनाथप्रतिमा कोनाकसंतानीय भांडा० मूलदे वचोवाल्या पु० वीरपालनीहडाभ्यां कारितं प्रतिष्टि(ष्ठि)तं ....आचार्यश्रीपूर्णदेवसूरिशिष्य श्रीविजयसेन सूरिभिः || ૧૩ ( ४३ ) ॥ सं० १३२५ वर्षे फाल्गुन सुदि ८ भो (भौ ) मे श्रीहस्तिकुंडीयगच्छे घरकटवंशीय ..... ... पुत्र नेजाकेन मातृ.... श्रेयोर्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीवासुदेवसूरिभिः ॥ (88) सं० १३३८ वर्षे चैत्रवदि - शुक्रे महं० हीराश्रेयोर्थं महं० सुतदेवसिंहेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।। (४५) | सं० १३३६ फागु (ल्गु) सु० ८ श्रीवृहद्गच्छे श्री श्री मालवंशे सा० सादा भार्या माकू पुत्र धणसी (सिं) हभार्या चांपल पुत्र भीम अर्जुन भीमभार्या नीनू पितृश्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्र० माण (न) देवसूरिभिः ॥ (૪૨ ) ઉદેપુરના ગેડીજીના ભંડારની ધાતુપૂત્તિ ઉપરના લેખ. ( ૪૩ ) ઉદ્દેપુરના ખાખેલાના મંદિરમાં આદીશ્વરની મૂત્તિ ઉપરના લેખ. (૪૪) ઉદેપુરના ગાડીજીના ભંડારની ધાતુમૂર્તિ ઉપરના લેખ. (૪૫) લીંચના મંદિરમાં ધાતુમૂર્ત્તિ ઉપરના લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy