SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (१७) ॥ सं १२१५ माघवदि ४ शुक्रे । सागरतनुजयशोभद्र नामा श्रीपार्श्वनाथजिनपिंप(बिंबं) । पुत्र यशःपालच्छिरदेवीभार्या सप्तं चक्रे ॥ श्रीहेमचंद्रमूरि[णा] प्रत्रि(ति)ष्टि(ष्ठितं ॥ (१८) ___ संवत् १२ १५ वैशाखसुदि १० सोमे विसाडास्थाने श्रीमहावीरचैत्ये समुदायसहितैः देवणाग नागड जोगडसुतैः देल्हा जवरण जसचंद्र जसदेव जसधवल जसपालैः श्रीनेमिनाथबिंब कारितं प्रतिष्ठितं वृहद्गच्छीयश्रीमद्देवसु(सू)रिशिष्येन पं० पद्मचंद्रगणिना प्रतिष्ठितं __ (१८) संवत् १२१६ माघवदि ५ उसभसुत -बशांतेः स्वपितु -षिकायाः स्वमातुश्च श्रेयोर्थं श्रीसजाधपवास्तव्ये (व्यैः)श्रीब्रह्माणकगच्छसंव(व)द्धैः। सहदेव । सर्वदेव । यशोदेवैः चतुर्वि(वि)शतिजिनपट्टः कारितः श्रीप(प्र)द्युमन(म्न)मूरिभिः प्रतिष्ठिता(तः) (२०) ॥ संवत् १२२१ मार्गसिरसुदि ६ श्रीफलवर्द्धिकायां देवाधिदेवश्रीपार्श्वनाथचैत्ये श्रीप्राग्वाटवंसीय रोपि मुणि भं० दसाढाभ्यां आत्मश्रेयोर्थ श्रीचित्रकूटीय सिलफटसहितं चंदको प्रदतः(त्तः सु(शुभ भवत् (तु)॥ ( ૧૭ ) સુરત, તાલાવાળાની પિોળમાં સીમંધરસ્વામીના મંદિરની ધાતુ 'नो भूति परन सेभ. (૧૮) નાડલના પદ્મપ્રભુના દેરાના ગભારામાં પેસતાં કાઉસગીયા નીચેના લેખ. ( १८) साह (भा२१)ना महिनी घातुनी भूति ५२ सेम. ( २० ) भेउतानी पासेना सोधिपाव नायना शस२ महिला
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy