SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ પ્રાચીન લેખ સંગ્રહ. ( ४०४ ) ॥ संवत् १५२६ वर्षे पो(पौ)ष वदि १ सोमे उपकेशज्ञातीय सा० लाषा(खा) भार्या लाप(ख)णदे पुत्र सा० चाहड सा० हांसा साह मिंघराज स्वपुण्यार्थं श्रीपार्श्वनाथवि का० प्र० तपागच्छे श्रीलि(लक्ष्मीसागरसूरिभिः ॥ (४०५) संवत् १५२७ वर्षे कार्तिक वदि ९ शनौ धंधकपुर वास्तव्य श्रीश्रीमालज्ञातीय सं० मांडण भा० वा० मेलादे सुत सं० सहसा मा० डाही एताभ्यां सुत कुंरा भा० कुतिगदेश्रेयोर्थ श्रीसंभवनाथादिपंचतीथी(र्थी) आगम(ग)च्छेश अमररत्नसूरि गुरूपदेशेन कारिता प्रतिष्टि(ष्ठि)ता च (४०६ ) संवत् १५२७ वर्षे पो(पौ)ष वदि १ सोमे श्रीश्रीमालज्ञाति(ती)य दोसी वस्ता सुत दोसी पर्वत भार्या पोपटी पुत्र वज्रांगत भार्या पहुति सुत तेजपाल सहितेन पितृनिमितं श्रीसंभवनाथविबं कारितं प्रतिष्ठितं सिड्रानीगच्छे भट्टारक श्रीसोमचंद्रसूरिभिः श्रीपत्तनवास्तव्य । (४०७ ) सं० १५२७ वर्षे माघ वदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० कर्मण भा० कर्मादे सुत मांडण भा० झाडूसहितेन स्वपितृमातृश्रेयोर्थ श्रीवासुपूज्यविबं कारितं प्रतिष्टि(ष्ठि)तं श्रीनागेंद्रगच्छे श्रीकमलचंद्रसूरिभिः ॥ श्रीरस्तु ॥ (૪૦૪) માંડલના શ્રી શાંતિનાથના દેરાસરની ધાતુમત્તિને લેખ. (૪૦૫) ધંધાના શ્રીસુવિાધનાથજીના દેરાસરની ધાતુભૂત્તિને લેખ. (૪૦૬) વડનગરના મોટા આદીશ્વરના મંદિરની ધાતુમૂત્તિનો લેખ. (૪૦૭) લીંબડીના જુના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy