SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લે. ११७ (४०१) संवत् १९२५ वर्षे आसा(षा)ढ शुदि ३ सोमे श्रीश्रीमालज्ञा० मं० लखमण सुत मं० चउथा भा० संभलदे सुत हरीआकेन भा० रही भ्रातृ माला वना कुट(९)चयुतेन स्वमातृश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथवि का० प्र० श्रीसंघेन ॥श्री।। ॥ सं० १५२५ वर्षे आषाढ सुदि ९ शनौ ऊपकेशज्ञा० सा० सामल भा० सारू पु० देधर मांजा चाईया मांजा भा० मल्ही पु० सोमा सहि० समस्त भ्रातृयु० पितृव्य भ्रातृ हेमा मा० सोहतीपुण्यार्थं श्रीसुमतिनाथबिंबं कारापितं प्र० बृहद्गच्छे बोकडीयावट० श्रीधमचंद्रमुरिपट्टे श्रीमलयचंद्रमूरिभिः ॥ शुभं ऋद्धि भूयात त्) पत्तनवासि (४० ) सं० १५२६ वर्षे श्रीश्रीमालज्ञा० श्रे० सीहाकेन भा० मटक सु० धरम करमु देवसी सोमसीयुतेन श्रीकुंथ(थु)नाथादिपंचतीथी(र्थी) स्वजायाश्रेयसे कारि० प्रति० श्रीअमररत्नसूरिभिः ॥ आगमगच्छे ।। सोलग्रामवास्तव्यः ॥ (४०१) तामाभना मोटा शसनी धातुभूतिना म. (૪૦૨) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (૪૦૩) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy