SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લો. ૧૧૩ (३८६) ॥ संवत् १५२४ वर्षे आषाढ सुदि १० शुक्रे ॥ श्रीश्रीवंशे ।। मं० सांगण भा० सोहागदे पुत्र म० वीरधवल भा० गुरी पुत्र खेतसी जन्य नाम्ना जूठाकेन भा० जयतलदे भ्रातृ काला चउधा भ्रातृपुत्र भोजा देवसी धीराप्रमुखसमस्तकुटुंबसहितेन पितृश्रेयोर्थ श्रीअंचलगच्छेश्वरश्रीजयकेसरिसूरीणामुपदेशेन श्रीनमिनाथचतुर्विशतिपट्टः कारित. प्रतिष्टि(ष्ठि)तः श्रीश्रीसंघेन श्रीहुदडाग्रामे ॥ श्री ( 3८७ ) सं० १५२५ वर्षे भागसर सुदि १० शुक्रे मूंडहटासमीपे नोबडासणग्राम वास्तव्य पा(खां)टहडगोत्रे सा० ४ रणिंग । पु० पूंना भार्या हाजू० पु० रसहजा सागा सढना भार्या कोरे सुत पानासहितेन श्रीकुंथुनाथवि कारित प्र० श्रीकोरंटा तपागच्छे श्रीसर्वदेवसूरिभिः पं० तपोरत्नउपदेशेन. (3८८ ) ॥ संवत् १५२५ वर्षे पौष वदि ५ सोमे श्रीश्रीमालज्ञातीय म० पोपट भार्या पामादे सुत म० गोताकेन भा० महिन्युयुतेन स्वश्रेयसे श्रीपार्श्वनाथविंबं आगमगच्छे श्रीदेवरत्नसूरिगुरूपदेशेन कारित प्रतिष्टि(ष्ठि)तं च........ (૩૮૬) ઘોઘાના શ્રીસુવિધિનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૮૭) વીસનગરના શ્રી શાંતિનાથના મંદિરની ધાતુમૂત્તિને લેખ. (३८८) सीडीना रासरनी चातुभूतिना सेय. ૧૫.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy