________________
૧૧૨
પ્રાચીન લેખ સંગ્રહ,
( 3८3)
॥ संवत् १९२४ वर्षे वैशाष(ख) वदि २ सोमे श्रीश्रीमालज्ञा० ठक(क)र डूंगर सुत गोविंद भा० नाथी श्रेयसे पुत्र हाबामांकाभ्यां पि. भ्रातृ चांपां न(नि)मित्तं च श्रीअभिनंदनपंचतीथीयर्थी) कारित(ता) प्र० श्रीपिष्फलगच्छे श्रीगुणरत्नसुरिपट्ट(ट्टे) श्रीगुणसागरसूरिभिः ॥ गहूआनगरे
( 3८४ )
॥ सं० १५२४ वर्षे जेष्ट(ज्येष्ठ) शुदि ५ ऊ० सा० लाबा भा० लखमादे सा० गुणराज धर्मपुत्री श्रा० धारु नाम्न्या श्रीसुविधिनाथवि कारितं प्र० तपागच्छनायक श्रीसोमसुंदरसूरि संताने श्रीलक्ष्मीसागरसूरिभिः ॥ सा० गुणराज सुत सा० काल सा० सदराज ।।
( ३८५)
सं० १५२४ वर्षे ज्य(ज्ये). सु० ९ सोमे श्रीश्रीवंशे सं० समधर भार्या जीविणि सुता वाली पि० हेमा युतया पितृमातृश्रेयसे अंचलगच्छ(च्छे) श्रीजयकेसरीसूरीणामुपदेसे(शे)न श्रीसुविधिनाथवि का० प्रति० श्रीसंघ(घेन)
(૮૩) ઘેઘાના શ્રીનવખંડાપાર્શ્વનાથના દેરાસરની ધાતુમૂત્તિનો લેખ. (૩૮૪) જયપુરના શ્રીબાંઠીયાના મંદિરનો ધાતુમત્તિને લેખ. (૩૮૫) ઉદયપુરના શ્રીગેડીજીના મંદિરની ધાતુત્તિને લેખ.