SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ, (१६६) सं [0] १४६५ ज्येष्ठ सुदि १४ बुधे साघुला गोत्रे सा छीहिल पु० चांपा भार्या चापलदे पु० लाषाकेन भ० लषमादे स्वपुण्यार्थं श्रीशांतिनाथबिंब का० प्र० श्रीधर्मघोषगच्छे पद्मशेखरसूरिपट्टे भ० श्रीविजयचंद्रसूरिभिः॥ (१७०) ॥६० ॥ संवत् १४६६ वर्षे ज्येष्ठ सुदि ३ बुधवारे श्रीऊकेशवंशे ताहटशाषा(खा)यां मात (?) ण पुत्र सा० कणवीर पुत्र सा० भीमा। वीसल....पाल प्रमुख गोत्रादिपरिवारसहितेन श्रीकरहेटक गते (ग्रामे ) श्रीपार्श्वनाथभुवने श्रीविमलनाथदेवस्य देवकुलिका कारापिता । प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनवर्धनसूरीणामनुक्रमे श्रीजिनचंद्रसूरिपट्टकमलमार्तंडमंडलैः श्रीमज्जिनसागरमूरिभिः । शिवमस्तु । --वरसग देवराज प्र-यः । ( ? ) (१७१) सं० १४६६ ज्ये० शु० १० वा० ज्ञा० पं० लींबा भा० वाळू सुत सं० हरपतिना भा० मटकुयुतेन ज्येष्ट(ठ)भ्रातृ सं० कर्मण भा [0] देमतिश्रेयोर्थ श्रीशांतिनाथचतुर्विंशतिपट्टः कारि० प्रतिष्टि(ष्ठि)तः श्रीसूरिभिः (૧૬૯) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૭૦) રહેડાના મંદિરની ભમતીમાંની એક ઓરડીમાંને લેખ. (१७१) साडी (भा२५॥) ना माहिती यातुभूति ५२ सेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy