SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भाग १सी. ४८ (१६५) सं० १४६४ वर्षे ज्येष्ठ शुदि १४ बुधे श्रीमालवंशे वैद्यगोत्रे सा० हाला भार्या ऊदी पुत्र सा० भीमाकेन स्वपुण्यार्थं श्रीपद्मप्रभबिंब का० प्र० श्रीखरतरगच्छे श्रीजिनवर्धनसूरि श्रीजिनचंद्रसूरि श्रीजिनसागरसूरिभिः (१६९) ॥ सं० १४६४ वर्षे प्राग्वाटज्ञातीय श्रे० रत्न भा० माऊ सुत श्रे० ताल्हा भा० सारू सुत श्रे० वेलाकन भा० वानू प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीश्रेयांसबिंब कारितं प्रतिष्टि(ष्ठि)तं तपा श्रीसोमसुंदरसूरिभिः ॥ (१६७) १४६४ ऊकेश सा० वाच्छा राणी पुत्र वीसल खीमाई पुत्र धीरा पत्नी सा० राजा रत्नादे पुत्री माहल्लणदे का० आदिबिंबं प्र० तपा श्रीसोमसुंदरसूरिभिः (१६८) सं० १४६५ ज्येष्ठ सुदि १४ बुधे श्रीवमलनाथबिंब कारितं भानसिरिश्राविकया । प्र[.]। श्रीजिनसागरसूरिभिः। श्रीमालज्ञातीय भांझियागोत्रे (૧૬૫) પૂનાના શ્રી આદિનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (१६६) 42ीना मारिनी धातुभूति ५२ना २५. (૧૭) દેલવાડા (મેવાડ) ના શ્રી પાર્શ્વનાથના મંદિરના ભોંયરામાંના મૂલ નાયકજીનો લેખ. (१९८) ३०१७ (भा3) ना श्रीव नायना महिनी मरना से५.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy