SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०० श्रीवल्लभोपाध्यायविरचितं [ चतुर्दशः तेजो राजा च विद्येते एतौ तत्तनयाविह । साक्षात्तौ तादृशावेव रूपवन्तौ महीतले ||१८|| हंसस्य महतो भ्रातुः पुत्रः सम्पति वर्तते । नाम्ना श्रीजयवन्तोयमर्थतो जयवानपि ॥ १९ ॥ मेदिनीसङ्गे समाजग्मतुरन्यदा । वदन्दाग्रामतः सूरिं वन्दितुं तौ सहोदरौ ||२०|| अभिवन्द्योपविष्टौ तौ सूरेरये कृताञ्जली । जोर्णोद्धारे महापुण्यमिति सूरिरुपादिशत् ||२१|| जीर्णोद्धारविधाने तौ व्यदधातां मनस्तदा । श्रुतेरनन्तरं सत्यं यतः स्तोकभवौ ध्रुवम् ||२२|| अari तौ गुरोरग्रे न कदापि बुधवौ । उद्धारयाव घंघाण्यां जीर्ण चैत्यं यदस्ति तत् ||२३|| इत्युक्त्वा श्रीगुरोरत्रे तच्चरणौ प्रणम्य च । तत उत्थाय चाब्रूतां संघस्य पुरतच तौ ||२४|| tarai antararai जीर्णोद्धारं हितप्रदम् । ददात्याज्ञां यदा सङ्घः प्रसद्योपरि चावयोः ॥ २५ श्रीसङ्गोऽपि तदावादीत्तौ प्रति प्रतिभूरिव । कारय तं हितं श्रीमज्जीर्णोद्धारं युवां द्रुतम् ॥ ततस्तौ संघसंयुक्तौ श्रीजयमल्लमन्त्रिणम् | अब्रूतां कारयावावां जीर्णोद्धारं तवौजसा ॥२७॥ जयमल्लोsवदन्मन्त्री चैत्यं कारय तं द्रुतम् । विलम्बेथां युवां नात्र कार्ये साहाय्यमस्ति मे ॥ aavat fशल्पिनt विद्वत्कल्पान शिल्पिकलाविदाम् । समाकारयतां जीर्णोद्धारकार्योत्सुकौ भृशम् || आहूतानागतांस्तथ तौ न्यवेदयतामिति । जीर्णोद्धारं च घाणीग्रामे दिव्यं विधत्त भोः ॥ मुहूर्त दिने कान्ते ऽप्यकुर्वस्तदुक्तितः । जीर्णोद्धारं जिनेन्द्राणां सुन्दरं जिनमन्दिरम् ||३१ पद्मप्रभजिनाधीशं समस्तप्रतिमाधिपम् । प्रत्यष्ठापयतां चैत्ये कृत्वा तौ तत उत्सवम् ||३२|| कुण्डली मण्डलीभिस्तौ प्रभोज्य श्रीमहाजनम् । महाजनकराम्भोजे प्रादातां रूपकाणि च ॥ ३३ यस्योपदेशतो भव्या जीर्णोद्धारान्महाद्भुतान् । अनेकानि च चैत्यानि सन्ति नव्यान्यकारयत् ॥ शत्रुञ्जादितीर्थेषु द्रङ्गेषु विविधेष्वपि । कारयान्त्यास्तिकाः केऽपि केऽपि चाकारयन् पुरा ॥ कारयिष्यन्ति चान्येऽपि पुरस्तादप्यनेहसि । एवमेवावनीपीठे स सूरिर्जीवताच्चिरम् ||३६|| - त्रिभिर्विशेषकम् । एवं चिरं श्रीविजयादिदेवसूरीश्वरो राजतु गच्छराजः । श्रीवल्लभः पाठक एष हर्षाद् यस्यास्तवीद् धर्मविधापनानि ||३७|| इतिश्री श्रीबृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातशाह श्रीअकब्बरप्रदत्त जगद्गुरुविरुदधारक श्रीहीरविजयसूरीश्वर पट्टालङ्कारपातिशाहि श्रमिकव्त्ररसभासंलब्धदुर्वादिजयवाद भट्टारक श्रीविजय सेन सूरीश्वरपट्टपूर्वा वलनहस करानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महापाविरुद्धारि श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनानि महाकाव्ये श्रीविजयदेवसूरिसदुपदेशसाहुलागोत्र साहूते जाराजाकारित श्रीर्घघाणीग्राम जीर्णचैत्योद्धारवर्णनो नाम चतुर्दश सर्गः । ३१ - तदुक्तित इति तदाज्ञया पाठान्तरम् । ३२- ततः जीर्णचेत्योद्धार करणानन्तरम् । Aho ! Shrutgyanam
SR No.009687
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy