SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २८५६ ) । उ । श्री १०८ श्री आनंदचंदजी गणि प्रादुकामिदं ॥ ( २८५७ ) ॥ पं० । प्र । श्री १०८ श्री चतुरभुज जी गणि पादुका मिदं । ( २८५८ ) स्तूप पर ॥ श्री जिनायनमः ॥ सं । १९०३ रा मिति आसोज सुदि ७ श्री जेसलमेर नगरे राउल श्री रणजीतसिंहजी त्रिजेराज्ये श्री खरतर आचारज गच्छे श्रीजिनसागरसूरि शाखायां भ । यु । श्रीजिनहेमसूरिजी विजेराज्ये पं । प्र । श्री १०८ श्री लालचंद्रजी गणि पादुका मिर्द शिष्यं पं । हर्ष चंद्रेण गुरो पादुका शुभ कारापितमिदं ॥ सही २ ॥ द । श्रीअमरचंद रा छै ॥ श्री ॥ श्री ॥ श्री ॥ ( २८५९ ) | पं० प्र । श्री १०८ ॥ श्री लालचंद्रजी गणि पादुका मिदं । सं० १८४० मिते मार्गशीर्ष मासे श्री वृहत्खरतर गच्छीय श्री संघेन भ । श्री जिनचंद्रसूरिभिः ॥ श्रीरस्तु ॥ ४०३ ( २८६० ) बहुल पक्ष पंचम्यां तिथौ शुक्रवारे श्री जेसलमेरु दंगे श्री जिनलाभसूरीणां पादुके कारिते प्रतिष्ठिते च । भ । ( २८६१ ) ।। स्वस्ति ।। १८२५ मार्गशिरो सित पंचमी ५ सोमवारे भट्टारक श्रीजिनविजयसूरीन्द्राणां शिष्य पंडित जयराज मुनि पादुके कारिते प्रतिष्ठिते भट्टारक श्री जिनचंद्रसूरिभिः । ( २८६२ ) ॥ ६० ॥ संवत् १८२५ वर्षे । मृगशिरो सित पंचमी ५ सोमे । श्री जेसलमेरु महादुर्गे । महाराजाधिराज महारावलजी श्री मूलराजजी विजयराज्ये । कुमार श्री रायसिंघ जी जाग्रय्यौवराज्ये | युगप्रधान भट्टारक श्रीजिनचंद्रसूरि पट्टालंकार श्रीजिनविजयसूरि राजानां स्तूपे पादुका कारिते । प्रतिष्ठिते च श्री जिनयुक्तिसूरि पट्टोदया अर्क युगप्रधान भट्टारक श्रीजिनचंद्रसूरि शिरोमुकुटैः ॥ लिखितं पण्डिताणु भीमराज मुनिना || श्री संघस्य सदैवाभिनव मंगलाय यातामिति ॥ श्री ॥ श्री ॥ बहुमानकारिणां श्रेयसेस्तु ॥ १ ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy