SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ४०२ बीकानेर जैन लेख संग्रह (२८५०) ( २८४९) स्तूपलेखाः १ श्री संवत् १९०१ वर्षे शाके १७६६ प्रवर्त। मासोत्तममासे आषाढ़ शुक्ल पक्षे सप्तमी भृगुवासरे महाराजाधिराज महारावलजी श्रीगजसिंहजी विजयराज्ये । जं । यु । प्र । भ। श्री जिनचंद्रसूरि तत्शिष्य पं । प्र। जयरत्न गणिः पादुका कारापितं । श्रीसंघेन प्रतिष्ठितं श्री जिनमहेन्द्रसूरिभिः॥ श्री संवत् १९२८ शाके १७९३ प्रवर्त्तमाने वैशाख मासे शुक्ल पक्षे द्वितीया चतुर्थी ४ तिथौ चंद्रवारे महाराजाधिराज महारावल श्री श्री १०८ श्री वैरीशालजी विजयराज्ये जंगमयुगप्रधान भट्टारक श्री जिनचंद्रसूरिवृहत्शिष्य पं० जीतरंग गणि तच्छ्यि पं। राजमंदिर मुनि पादुका कारापितं श्रीसंधेन प्रतिष्ठितं श्रीजिनमुक्तिसूरिभिः । (२८५१) __ श्री गणेशायनमः संवत् १९३३ शाके १७९८ प्रवर्त्तमाने फागुन सुदि ५ रविवारे श्री जिनचंद्रसूरिजी तशिष्य जीतरंगजी गणिः तत्शिष्य राजमंदिरजी गणि तशिष्यः भक्तिमाणिक्य गणिः उपरही श्रीसंघेन पादुका करावितं श्री जिनमुक्तिसूरिभिः प्रतिष्ठितं ॥ (२८५२) महाराजाधिराज श्री १०८ श्री सालिवाहन राज्ये। श्री। संवत् १९४७ मिती चैत बदि १ श्री खरतर गच्छे जं । यु । प्रधान श्रीजिनमुक्तिसूरि राज्ये पं ।। श्री गणेशजीरा चरणछतरी ।। द० पं० विरधीचंद का। (२८५३) ___ जंगम युगप्रधान भट्टारकेन्द्र प्रभु श्री १०८ श्री श्री श्री श्री श्री जिनचंद्रसूरिणां पादुके प्रतिष्ठितं भट्टारक शिरोमणि जं। यु । श्री जिनोदयसूरिभिः । (२८५४) श्यामसुन्दरजी की शाला में स्तूप पर ॥श्री जिनायनमः ॥ सं० १८८२ रा मिती आषाढ़ सुदि ५ श्री जेसलमेर नगरे राउल श्री गजसिंह जी विजयराज्ये खरतर आचारज गच्छे श्री जिनसागरसूरि शाखायां भ । जं। श्री जिनउदयसूरिजी विजयराज्ये ॥उ। श्री १०८ श्रीसमयसुन्दरजी गणि पादुकामिदं । उ। श्री आणंदचंदजी तत्शिष्य पं । प्र। श्रीचतुरभुजजी तदिशष्य पं०। लालचंद्रेण कारापितमियं थंभ पादुका शाला सही २ पादुकानों पर ( २८५५) 18 श्री १०८ श्री समयसुन्दर गणि पादुका "Aho Shrut.Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy