SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २८२४ ) सं० १५१३ वर्षे माघ सुदि ३ शुक्रे उपकेश ज्ञातीय छाजहड़ गोत्रे मं० देवदत्त भार्या रयणादे तयोः पुत्र मं० गुणदत्तेन भार्या सोनलदे सहितेन श्री धर्मनाथ बिंबं कारितं प्र० श्री खरतरगच्छे श्री जिनशेखरसूरि पट्टे भ० श्री जिनधर्मसूरिभिः । ( २८२५ ) संवत् १५९१ वैशाख बदि ६ शुक्रे सांगवाड़ा वास्तव्य प्राग्वाट ज्ञातीय वृद्ध शाखायां मंत्र वीसान | भा० टीबूसुत मं वीरसा लीला देठा चांदा प्रमुख कुटंब युतेन स्व श्रेयसे श्री सुमतिनाथ बिंबं कारितं श्री आनंदविमलसूरिभिः प्रतिष्ठितं । ( २८२६ ) सं० १५०२ वर्ष कार्त्तिक बदि २ शनौ ऊकेश ज्ञातीय व० गोत्रे सा० लोहड़ सुत सारंग भार्या सुहागदे पुत्र सादा भार्या सुहड़ादि स्व श्रेयार्थं श्री अंचल गच्छेश श्री जयकेशरसूरिणा - मुपदेशेन श्री सुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री । ( २८२७ ) श्री राठौद गच्छे श्री परस्वोपा गया संताने काबिकया कारिता सं० ११३६ । ( २८२८ ) सं० १५२५ वर्षे व० सु० ७ सा० वणु सु०सा० पार । ( २८२९ ) श्री सौभाग्यसुन्दरसूरि प्रतिष्ठितं । ( २८३० ) सं० १६२२ व० श्री पार्श्वनाथ सा० धरम सनत ज पास । ( २८३१ ) श्री गौड़ी पार्श्वनाथ प्र० ( २८३२ ) संवत् १७०६ वर्षे वैशादि ( २८३३ ) सं० १५२२. -रानौ ( २८३४ ) ७ ३६६ श्री महावीर पार्श्वनाथ श्री गौतम स्वामि बिंबानि कारितानि सा० मेघजीकेन प्रतिष्ठितानि तपा श्री विजयदेवसूरिभिः । ( २८३५ ) १८८३ मिती काती वा० मगनीराम "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy