SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२८१५ ) संवत् १४७९ वर्षे माघ सुदि ४ श्री ऊकेश वंशे सा० ताल्हण पुत्र सा० भोजा पुत्र सा० वणरा सहितेन सा० बछाकेन भ्रातृ कर्मा पुत्र हासा धन्ना सहसा परिवृत्तेन स्वपुण्यार्थ श्री नेमिनाथ बिंबं कारितं प्रतिष्ठितं श्री खरतर गच्छे श्री जिनराजसूरि पट्टे श्री जिनभद्रसूरिभिः । (२८१६ ) सं० १५१५ वर्षे माघ सुदि १४ श्री श्रीमाल ज्ञा० व्य० भाखर सुत हीरा भार्या हरखू सुत जगाकेन पित्रोः श्रेयसे श्रीधर्मनाथ बिंब का। पूर्णिमा पक्षे श्रीराजतिलकसूरिणामुपदेशेन प्र० विधिना ( २८१७ ) संवत् १२५७ वर्षे वैशाख बदि ५ शुक्रे स्रद ! नडभार्या नाग-पुत्र कडूतरालिवात्रिः । (२८१८ ) सं० १४५६ वर्षे माघ सुदि १३ शनौ उपकेश ज्ञातीय पितामह सीहा पितामही खीमिणी पितृ कमूआ मातृ नाल्ह श्रेयसे पुनपासडेन...श्रेयसे श्रीपद्मप्रभ बिंब कारित प्र० श्रीसूरिभिः शुभं । (२८१९ ) सं० १३३२ ज्येष्ठ सुदि ८ बुधे प्राग्वा ज्ञातीय म० पुनपाल सुत म० वयणाकेन पितृ अरिसिंह श्रेयार्थ श्री पार्श्वनाथ बिंबं कारितं । (२८२० ) ___ सं० १३७३ फागण सुदि ८ दिसावाल ज्ञा० श्रे० भीमाभार्या वील्हू तयोश्रेयसे वघा भ्रातृ काचरू व्यव० सुहड़ा भा० कामल भ्रातृ जूठिल भार्या सूहबदेवि तेषां श्रेयसे ठ० सहूड़ाकेन पंचतीर्थी कारिता प्रति० सिद्धान्तीक श्री विनोदचंद्रसूरि शिष्य श्री शुभचन्द्रसूरिभिः । सं० १५१८ वर्षे आषाढ सुदि ३ गुरौ श्रीश्रीमाल ज्ञातीय व्य० वेला भा० राजू सु० लाडणेन सुत मांडण युतेन पितृव्य हादा श्रेयसे श्री श्रेयांस बिंब पूर्णिमा० श्रीगुणधीरसूरीणामुपदेशेन कारिता प्रतिष्ठितं विधिना ! (२८२२ ) सं० १५२७ फा० सु० ४ रवौ श्री ऊशवंशे बडहरा शाखीय सा० सादा भा० सुहडा पुत्र सा० जीवाकेन भा० जीवादे भातृ सरवण सूरा पांचा चांपा सुत पूना सहितेन भ्रातृ झांझण शोभा श्रेयार्थ श्री अंचल गच्छेश श्रीजयकेशरसूरिणामुपदेशेन श्रीचंद्रप्रभ 'बिंबं कारितं प्रतिष्ठित श्री संघेन कोटड़ा प्रामे (२८२३) ___सं० १५०९ वर्षे मार्गशीर्ष सुदि ६ दिने उकेश वंशे साधु शाखायां प० जेता भा० जल्हणदे पुत्र सा० सदा श्राद्धेन भा० सहजलदे पुत्र हापा थावर युतेन श्री सुमति बिंबं कारितं प्रतिष्ठितं श्री खरतरगच्छे श्री जिनराजसूरि पदे श्री जिनभद्रसूरि युगप्रवरागमे । कल्याणं भवतु । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy