SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ aterer जैन लेख संग्रह ( २७४६ ) संवत् १५१३ वर्षे वैशाख बदि ८ प्राग्वाट ज्ञातीय व्यव० हापा भा० रूपी सुत राणाकेन भा० राजू सुत पेथादि कुटंब युतेन स्वश्रेयोर्थ श्री कुंथुनाथादि चतुर्विंशति पट्ट कारापितः प्रतिष्ठितः । तपा गच्छेश श्री सोमसुन्दरसूरि शिष्य श्री रत्नशेखरसूरिभिः शुभं भवतुः । ( २७४७ ) ३६० संवत् १५२० वर्ष मार्गशिर खुदि ९ दिने नाहर गोत्रे सा० जयता संताने सा० पच्छा भा० लखमिणि पुत्र सा० मेघा आत्मश्रेयसे श्री सुमतिनाथ बिंबं कारापितं प्रतिष्ठितं श्री धर्मघोष गच्छे श्री पद्मशेखरसूरि पट्टे भ० पद्माणंदसूरिभिः । ( २७४८ ) सं० १५३६ फा० सु० ३ दिने श्री ऊकेश वंशे कूकड़ चोपड़ागोत्रे सं० लाखण भा० लखमादे पु० सं० मयणाकेन भा० मेलादे हि० भा० माणिकदे पु० धन्ना वन्नादि युतेन श्री सुमतिनाथ बिंबं कारि० प्रति० श्री खरतर गच्छे श्री जिनभद्रसूरि पट्टे श्रीजिनचंद्रसूरिभि: श्री जिनसमुद्रसूरिभिश्व ॥ ( २७४९ ) संवत् १४९७ वर्षे मार्गशीर्ष बदि ३ बुधे ऊकेश वंशे चो० दीता पु० पांचा पुत्र लाखण-.. केन सिखरादि सुत युतेन श्री पार्श्वनाथ बिंबं कारितं प्रतिष्ठितं खरतर गच्छे श्रीजिनभद्रसूरिभिः ( २७५० ) सं० १५१६ वर्षे वै० ० ४ ऊकेश वंशे साधु शाखायां सं०नेमा भार्या सारू सुते सा० रहीया सा० मेघा सा० समरा श्रावकैः स्वश्रेयसे सुमति बिंबं कारितं प्रतिष्ठितं श्री खरतर गच्छे श्री जिनभद्रसूरि पट्टे श्री जिनचंद्रसूरि सहगुरुभिः ॥ ( २७५१ ) सं० १५६० वर्षे वैशाख सुदि ३ बुधवारे उ० ज्ञातीय सा० ईना भार्या रूपिणी पु० धना भा० धांधलदे पितृमातृ श्रेयार्थ श्रीशीतलनाथ बिंबं करितं प्रतिष्ठितं जाखड़ीया भ० श्रीगुणचन्द्रसूरिभिः ( २७५२ ) सं० १५६० वर्षे वैशाख सुदि ३ दिने श्री उपकेश वंशे कूकड़ा चोपड़ा गोत्रे सं० लाखण भा० लखमादे पु० सं० कुंरपाल सुश्रावकेण भा० कोडमदे पु० सा० भोजराजादि परिवार युतेन श्री धर्मनाथ बिंबं कारितं प्र० श्री खरतर गच्छे श्रीजिनभद्रसूरि पट्टे श्री जिनचन्द्रसूरिभिः ( २७५३ ) सं० १५१६ वर्षे वैशा० वदि ४ ऊकेश वंशे रोहड़ गोत्रे मं० घक्कण भा० वारू पु० मं० जेठान भा० सीतादे पु० वागा ईसर प्रमुखपुत्र पौत्रादि युतेन स्वज्येष्ठ पु० मं० माल्हा पुण्यार्थ श्री श्रेयांस बिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टालंकार श्रीजिनचंद्रसूरिभिः प्रतिष्ठित श्री । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy