SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह wwwwwwwwwwwwwwwwwwwwwinner धातु प्रतिमाओं के लेख (२७३९ ) सं० १५०१ (१) वर्षे माघ बदि षष्ठी बुधे श्री उपकेश वंशे छाजहड़ गोत्रे मंत्री कालू भा० करमादे पु० मं० रादे छाहड़ नयणा सोना नोडा पितृ मातृ श्रेयसे सुमतिनाथ बिंबं कारापित श्री खरतर गच्छे श्री जिनधर्मसूरिभिः। ( २७४०) सं० १४९१ फाल्गुन शु० १२ गुरौ उपकेश ज्ञातौ छाजहड़ गोत्रे मं० बेगड़ भा० कउतिगदे पु० भुणपालेन भा० हिमादे श्रेयोर्थ श्री अजितनाथ बिंब का ।प्र। खरतर गच्छे श्री जिनधर्मसूरिभिः ॥ शुभं ॥ (२७४१) __ सं० १५०९ वर्षे आषाढ़ सु०२ शने उपकेश ज्ञाति छाजहड़ गोत्रे सं० झूठिल सुत मह० काल मा० कर्माद पु० म० नोडाकेन स्वपु० श्रेयांस बिंबं का० प्र० खरतर गच्छे भ० श्रीजिनशेखरसूरि प० भ० जिन..... (२७४२) सं० १५३५ वर्षे माघ बदि.९ शनौ प्राग्वाट ककरावासी व्य० वसता भा० वील्हणदे सुत पुजाकेन भा० सोभागिणी पुत्र पर्वत भा० लींबा युतादि कु० स्व श्रे० श्री संभव बिंबं का प्र० तपा श्रीलक्ष्मीसागरसूरिभिः। (२७४३) सं० १४७७ वर्षे मार्ग व० ४ रवौ वर्द्धमान शाखायां महाजनी पदीया भा० पदमल सु० मोखाकेन भा० मागलदे पु० लींबा धना सहितेन पित्रोः श्रे० श्री सुमतिनाथ बिंबं का०प्र० ऊकेश गच्छे ककुदाचार्य संताने श्री सिद्धसूरिभिः।। (२७४४) संवत् १५३५ वर्षे मार्ग सु० ६ शुक्रे श्री श्री वंशे श्रे० रामाभार्या रामलदे पुत्र श्रे० नीनाकेन भा० गोमती भ्रातृ श्रे० नगा महिराज सहितेन पितुः पुण्यार्थ श्री अंचलगच्छेश्वर श्रीजयकेशर सूरिणामुपदेशेन श्री श्रेयांसनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन। (२७४५) सं० १५०६ मार्ग बदि ७ बुधे श्री श्रीमाल झातीय व्य० वरपाल भा० वील्हणदे सु० व्य० लाडण भा० मानू सु० व्य० पासाकेन भ्रा० झांझण भा० थिरपालादि सर्व कुटुम्ब सहितेन श्रीविमलनाथादि चतुर्विशतिपट्ट स्वपितृ श्रेयोर्थ श्री पूर्णिमापक्षे श्रीधीरप्रभसूरिणामुपदेशेन कारितः प्रतिष्ठितं च विधिना ॥ श्री॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy