SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ arrer जैन लेख संग्रह ( २६९३ ) सं० १४९७ वर्षे श्रीजिनभद्रसूरि प्रसा० रिणधी कारितं श्रीपार्श्वनाथ सिंहासन । ( २६९४ ) संवत् १४९७ वर्ष श्री जिनभद्रसूरि प्रतिष्ठितं. पुत्र सा० रूपा श्रावण ॥ ( २६९५ ) संवत् १५०६ वर्षे श्री खरतर गच्छे श्री जिनभद्रसूरि विजयराज्ये श्री नेमिनाथ तोरण कारितं । सा० आपमल्ल पुत्र सा० पेथा तत्पुत्र सा० आसराज तत्पुत्र सार खेता सा० पाताभ्याम् निज मातृ गेली श्राविका पुण्यार्थं । ( २६९७ ) तोरण पर ३८३ 'नथ बिंबस्य परिकरः कारित सा० नेता ( २६९६ ) संवत् १४९७ वर्षे श्रीखरतरगच्छे श्री जिनभद्रसूरि प्रतिष्ठितं श्री शांतिनाथ बिंब परिकरः कारित सा० अजात सं० मेरा भार्यया नारंगी श्राविकया वा० रत्नमूर्त्ति गणिना मुप । ( २६९८ ) परिकर संवत् १५१८ वर्षे ज्येष्ठ वदि ४ श्री खरतरगच्छे श्री जिनभद्रसूरिणा प्रसादेन श्री कीर्त्तिरत्नसूरिणां आदेशेन गणधर गोत्रे सा० नाथू भार्या धतृ पुत्र सा० पासड सं० सच्चा सं० पासड भार्या प्रेमलदे पुत्र सं० श्रीचंद श्रावकेण भार्या जीवादे पुत्र सधारण धीरा भगिनी विमलीपूरी परूले प्रमुख परिवार सहितेन बा० कमलराज गणिवराणां सदुपदेशेन श्रीवासुपूज्य बिबं तोरणं कारितं प्रतिष्ठितम् च श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टालंकार श्रीजिनचंद्रसूरिभिः ॥ उत्तमलाभ गणि प्रणमति । सं० १४९७ वर्षे श्री खरतरगच्छे श्रीजिनभद्रसूरि प्रतिष्ठितम् सा० पासड सं 'वासुपूज्यस्य परिकरः कारितः सा० पासडे पुत्र सा० - ( जीचंद्र ) श्रा - पुत्र सधारण सहितेन वा० रत्नमृति गणिना मुपदेशात् शुभंभूयात् ( २६९९ ) सं० १५३६ फाल्गुन सुदि २ दिने श्री खरतर गच्छे ( २५०० ) सपरिकर मूर्ति सं० १५१८ वर्षे ज्येष्ठ वदि - दिने फोफलया गोत्रे साद पुत्र द दत्त धणदत्त कारिता सला. प्रतिष्ठिता श्री खरतरगच्छे श्रीजिनभद्रसूरि पढ़े श्री जिणचंद्रसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy