SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [१] अत्रोचितं कार्य वरं सु पत्रेऽबिचाऱ्या चोत्सायं समग्र शंकाम् । विलिख्य संप्रेषणतो स्मदीये स्वान्ते भृशंतोष भृतो भवन्तु ॥७॥ अथान्येषां श्रीमतां सेवकानां प्रीतिपूर्व प्रणति पद्यानि लिख्यन्ते। खवासः सुपद्य न चानन्दरामोऽलिखत् संनति सन्नतः सद्दलेस्मिन् । पर प्रेम पूरेण पूरेणुकाद्राक्पुनः पाद शुद्धा सु संपादनीया | अतिशय मृदुभावाच्छोभने प्रीति पत्रे लिखति च वुध पाण्डे प्रेमरामः प्रणामम् । निज हृदि इति कृत्वा सेवकः शोभनस्स्यादयमपि मयि शस्वत्सुप्रसादो विधेयः ॥६॥ नृपमनुगतो जात्या यो सौश्रितः पडिहारतां लिखति च दले लक्ष्मीदासोलसल्ललिताक्षरैः । विमल मनसा प्रही भावो ममाप्यवधार्यतां स्वहदिचमुदाशेयः स्वामिन्सदा निज सेवकः।।१०।। संवन्नवर्षि स्वर सोम युक्त मासे शुभे हैमन मार्गशीर्षे । दलेऽमले पञ्चमके तिथौ सहिने रवौ विष्णुगिरि विपश्चित् ।।११।। नृपाझया काव्य वरैः पलाशं यतीश योग्यं सविलासमेतत् । लिपी चकार क्रमतोत्र पत्रे सवैर्हि तत्संनतयोवधार्याः ॥१॥ युग्मम् । अन्योपियोमत्स्मारको भवेत्तं प्रति प्रणतिर्वक्तव्या। अत्राहर्दिवमस्मदादिभिर्भवदीय स्मरण मनुष्ठीयतेऽलं विदुषां पुरः प्रचुर जल्पनेन । यतिवर नयनसिंहान् प्रति पुनरभिवादये। श्री । श्री:। श्री। (२) श्री रामो जयति तराम्म् स्वस्ति श्रीमत्सकल गुण गण गरिष्ठ विशिष्ट परिष्ट विद्या विद्योतितानां षभारती भाना च्छादिताशान तिमिर विभातानां भ्राजमान भूरि भूमीश पाणि पल्लव सपल्लव पादपद्मानां विविधोत्तम मुकुटमणि निकरातप नीराजित चरण कमलानामनेक सेवकलोक वृन्द मौलि स्तवक स्तुतार्चित क्रम युगलानां विविध कीर्ति मूर्ति संमोहित भूमंडलाखण्ड तलानां विमल कला-कलित ललित मतिमत्पुरःसराणां नाना यतिवर निकर निषेवित पूर्वापर पार्श्व भागानां श्री वंदारु यतीश वृन्द वृन्दारकेन्द्राणाम्म्म् श्री श्री श्री श्री श्री जिनसुखसूरीणां पादपद्मोचितपत्रमदः श्री विक्रमपुरतः प्रेषितवंत श्रीमन्महाराजाधिराज महाराज श्रीसुजाणसिंहास्तदनारताहार्दिव प्रणति तयोऽवधार्याः परा प्रीतिः पार्या नवरतानुकम्पा संपालित तरांग संदोहा कार्या। अन्यत्याः समाचाराः श्रीमतां सदा सानुग्रह दृष्ट्या विशिष्ट शुभ युताः श्रीमतास्मदत्र भवतां सर्वदा सुख सेवधि भूता भूतयो भवंत्विति नित्यं मन्यामहे । भवंतः पूज्या स्था स्मदुपरि सर्वदा कृपा रक्षणतोधिका रक्षणीया। अत्रोचितं कार्य जातं पत्रेलिखित्वा प्रेषणीयं । ।श्रीः॥ चौपई । सबगुण ज्ञान विशेष विराजे, कविगण उपरि घन ज्यों गाजै धर्मसीह धरणीतल मांही, पंडित योग्य प्रणति दल ताही ॥ १॥ दोहा-गुणसागर गणि प्राज्ञ पणि पंडित जोतिष हीर। अवर कलायुत राज कवि सागर राज गभीर ॥ १॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy