SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह सुत विजा भार्या विजलदे सुत रामा भार्या रमादे पौत्र भामा भार्या भरघदे भ्रातृ ताउआ कुटुंब युतेन राज्ये श्रीपार्श्वनाथ बिंबं कारापितं तपागच्छाधिराज श्रीहेमविमलसूरिभिः प्रतिष्ठितं । मोहनपुरे पाषाण निर्मित पादुकाओं के लेख (२५८५) दादा साहब के चरणों पर दादाजी . श्री जं । यु। प्र श्री जिनदत्तसूरिजी, श्री जिनकुशलसूरिजी सूरीश्वराणां चरणन्यासः। संवत् १९३६ रा शाके १८८१ प्र. मिती फाल्गुन शुक्ला तृतीया तिथौ श्री कीर्तिरत्नसूरि शाखायां पं० प्र० सदाकमल मुनि कारापिता प्रति । ( २५०६ ) ____सं० १७९२ वर्ष मिती भादवा वदि ७ दिने वा० श्रीराजलाभजी गणि तरिष्य वा० श्रीराजसुन्दरजी गणिनां चरणपादुका प्रतिष्ठिता।। ( २५०७ ) संवत् १८६७ वर्ष शाके १७३२ प्रवर्त्तमाने मासोत्तमे आषाढ़ मासे कृष्ण पंचम्यां श्रीकीतिरत्नसूरि शाखायां वा० श्रीमहिमारुचि जीकानां पादुके प्रतिष्ठिते। शुभं भवतु तराम् ( २५०८ ) संवत् १७११ वर्ष ज्येष्ठ सुदि ३ तिथौ गुरुवासरे भ० श्रीजिनराजसूरि शिष्य वा० मानविजय शिष्य वा० कमल........गणिनां पादुके। ( २५०९) संवत् १७१९ वर्ष वैशाख वदि १० बुधे वा० श्रीजयरत्न गणि चरण पादुका प्रतिष्ठिता। कालू श्री चन्द्रप्रभुजी का मन्दिर ( २५१० ) सं० ११५५ उ॥ उ० द द दिस से श्री देवसेन संघे........... (२५११) दादा साहब के चरणों पर सं० १८६५ वैशाख वदि ७ रवौ श्री कालूपुरे भ० श्री जिनहर्षसूरि प्रतिष्ठितौ ? श्रीजिनदत्तसूरि २ भ० श्री जिनकुशलसूरि । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy