SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२४९५ ) सं० १५१३ वर्षे जेष्ठ वदि ११ गुरौ ओसवाल ज्ञातीय नाहर गोत्रे सं० तेजा पु० सं० वच्छराज भा० वल्हिणदे पु० कालू गांडण सजन भ्रात सुत लोला लाधा जयसिंघाभ्यां श्री नमिनाथ बिंब कारितं प्रतिष्ठितं श्री धर्मघोष गच्छे श्रीसाधुरत्नसूरिभिः ॥ श्री ॥ ( २४९६ ) __ संवत् १४६९ वर्षे माघ सुदि ६ दिने श्रेष्टि ज्ञातीय सा० जाल्हण पुत्र सा० कुनचंद्रेण श्री पार्श्वनाथ बिं० कारितं प्रतिष्ठितं श्रीजिनचंद्रसूरिभिः (२४९७ ) सं० १४६१ वर्षे जेठ सुदि १० शुक्र प्रा० व्य० काला भा० सूची पु० चउंडा झांझा साजण महणाकेन करमादे निमित्तं श्री संभवनाथ बिं० का० प्र० मड्डा० श्री मुनिप्रभसूरिभिः (२४९८) सं० १५४९ वष ज्ये० सु० ५ सोमे श्री हुँबड़ ज्ञातीय तोलाहर आसा भा० धनादे सु० समधर भा० हांसा युतेन पितृ आसा श्रेयसे श्रीचन्द्रप्रभ स्वामी बिंब कारितं प्र० श्री वृद्धतपा पक्ष श्री उदयसागरसूरिभिः ॥ श्री गिरिपुरौ (२४९९ ) संयमरत्नसूरि सदुपदेशात् मांक कारितं (२५०० ) संवत् १५८७ वर्षे वैशाख सुदि ७ दिने रविवारे। ऊकेश वंशे गणधर गोत्र सा. चांपा भार्या चांपल दे पुत्र सा. बीका सा. ऊदा बीदाभ्यां युतेन सुश्रावकेण सपरिवारेण श्री विमलनाथ बिंब कारितं स्वश्रेयोर्थ श्री खरतर गच्छे श्री जिनहंससूरि पट्टे श्रीजिनमाणिक्यसूरिभिः प्रतिष्ठित ॥ शुभंभवतु ॥ छः॥ ( २५०१ ) __ संवत् १७६८ वर्षे वैशाख सुदि ५ बुधे श्री शांतिनाथ बिवं सा० लवजीसुत सा० मदनजी कारापितं श्री तपागच्छे प्रतिष्ठितं । ( २५०२ ) सं० १६१७ वर्षे बा० बादाली कारितं । ( २५०३) सं० १५६१ वर्षे म० तेजा पूजनार्थं । ( २५०४) सं० १५७० वर्षे मा० वदि १३ बुधे प्राग्वाट ज्ञातीय लघुसाजानक व्य० राजा भार्या हारू "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy