SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २४४३ ) सं० १५५५ वर्षे चैत्र सुदि ११ सोमवासरे श्री नाहर गोत्रे सा धेनड़ पुत्र सं० पदा भार्या पदमसिरि पु० सं० देवा भार्या दूलहदे पु० नमराकेन भार्या सुहागदे पुः सोनपाल नयणा श्रीवन्त प्रमुख युतेन श्री शान्तिनाथ बिंबं मातृ पुण्यार्थं श्री शान्तिनाथ बिंब का० प्र० श्री धर्मघोष गच्छे श्री पद्मानन्दसूरि प० भ० श्री नंदिवर्द्धनसूरिभिः ॥ श्री ॥ ३४३ ( २४४४ ) सं० १५५० वर्षे आषाढ़ वदि ८ शुक्रे उपकेश ज्ञातौ श्रेष्ठि गोत्रे मं० दशरथ भा० दूलहदे पु० मं० सत्थवाहेण भा० रयणादे पु० मं० शुभकर श्री श्रीमल्ल सागा पौत्र हरिराज सहितेन पित्रो श्रेयसे पार्श्वनाथ त्रिं कारितं प्रतिष्ठितं उपकेश गच्छे ककुदाचार्य सन्ताने देवगुप्तसूरिभिः । ( २४४५ ) सं० राजा भा० सांगू पु० सं० हीरा भा० रमाई कारयिता विहरमान श्री श्री सूरप्रभ बिंबं कांरितं । श्री श्री श्री सं० १५४७ वर्षे माघ सु० वौ मंडपे श्री मालज्ञातीय सं० ऊदा भार्या हर्ष पु० सं० खामा भा० पूंजी पु० स० जगसी भा० मांऊं पु० सं० गोह्वा भार्यासामा पु० सं० मेघा पुत्री राणी लघुभ्रातृ स० लालादि कुटंब युतेन निज श्रेयसे बिंबं प्रतिष्ठितं श्री श्री तपा गच्छे सोमसुन्दरसूरि सागरसूरि पट्टे श्री सुमतिसाधुसूरिभिः रनात् ? ( २४४६ ) शान्तिनाथादि चौबीसी सं० १५५४ वर्षे वृद्ध शाखायां प्राग्वाट ज्ञातीय व्यव० मेरा भा० बूही पु० व्य० हीराकेन भार जसू पुकमा केहा सालिगदे समस्त पुत्र पौत्र कुटुम्ब युतेन स्व पुण्यार्थं जिन मुख्य श्री शान्तिनाथ चतुर्विंशति पट्ट कारितं तपा पक्षे भ० श्री सुमतिसागरसूरि प० भ० श्री हेमविमलसूरिभिः प्रतिष्ठितं । ( २४४७ ) ॥ संवत् १५२४ ज्येष्ठ सुदि ६ ऊकेश वंशे चोपड़ा गोत्रे सा० मलयसी पुत्र सा० फफण सुश्रावकेण भार्या पूरी पुत्र सा० मेहा प्रमुख परिवार युतेन श्री शीतलनाथ बिका० प्र० श्री खरतरजिनचंद्रसूरिभिः ॥ ( २४४८ . ) श्री अभिनन्दनादि चतुर्विंशति संवत् १५१६ वर्षे पौष वदि ४ गुरौ ईडर वास्तव्य हुंबड़ ज्ञातीय दो० सारंग भा० जइतू सु० दो० शवा नाम्ना भा० अमकू सु० जूठादि कुटुम्ब युतेन स्वश्रेयोर्थं श्री अभिनन्दननाथ चतुर्विंशति पट्टकारितः श्री वृहत्तपापक्षे श्री श्रीरत्नसिंहसूरिभिः प्रतिष्ठितः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy