SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२३८१ ) शिलालेख श्री राठौड़ वंशान्वय नरेन्द्र श्री सूरतसिंहजी तत्पट्टे महाराजाधिराज श्री रतनसिंहजी विजयराज्ये। सं १८९७ मि० फा० सु० ५ तिथौ शुक्र श्री वृहत्खरतर गणाधीश्वर भ० श्री जिनहर्षसूरि तत्पट्टालंकार । जं० यु० प्र० भ । श्री जिनसौभाग्यसूरि विजयराज्ये श्री सिरदारनगरे । सा० माणकचन्दजी प्र० सर्व संघेन सादरं श्री पार्श्वनाथ प्रासाद कारितः प्रतिष्ठापितश्च सदैव कल्याण । (२३८२ ) जीर्णोद्धार लेख सं० १९४७ मि० बै० सु० २ चन्द्र श्री मन्महाराजाधिराज श्री गङ्गासिंहजी विजयराज्ये श्री तपागच्छाधीश्वर श्री विजयराजसूरि विजयराज्ये श्री विक्रमाख्यपुर वास्तव्य मु० को० मानमलजी जीर्णोद्धारकारापितं तिणारी लागत श्री भण्डारजी माहेलु रुपीया इणमुजब लागा है प्रतिष्ठितं पुनरपि बिंब पं० सुमतिसागर पं० धीरपद्मेन श्री सिरदारसहरमध्ये । चै। इदुः । खुदाबगस मुलजोड़ी और सर्व खाती मोती ने काम कियौ ॥ श्रीरस्तुः ।। (२३८३ ) सं० १५९३ दिने बोहित्थरागोत्रे मं० देवराज पु० म०............ खरतरगच्छे श्री जिनमाणिक्यसूरिभिः। धातु प्रतिमा लेखाः ( २३८४) श्री मुनिसुव्रतादि चौबीसी सं० १४९९ वर्षे फागुण बदि २ गुरु दिने । उप० बहुरा मं० मोहण भा० मोहणदे पु० नेमा खेमा सामन्त सहसा हीडू सुपा प्रभृतिभिः म लखमण भा० लखमादे पु० सुरजन राज करणायुतेन श्री मुनिसुव्रत बिबं का० x श्री चैत्र गच्छे श्री जयाणंदसूरि प० श्री मुनितिलकसूरिभिः आ. श्री गुणाकरसूरि युतैः। (२३८५) श्री पद्मप्रमादि पश्चतीर्थी ॥६० ॥ संवत् १४९३ वर्ष फा० बदि १ दिने ऊकेश वंशे लूणिया शाखायां जेठा पु० सा. पोमाकेन श्री पद्मप्रभ बिंबं कारितं प्रतिष्ठितं श्री खरतर गच्छे श्री जिनराजसूरिपट्टे श्री जिनभद्रसूरिभिः । शुभमस्तुः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy