SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (२३४६) सं० १४५४ व० आषा० सु० ५ गुरौ उपकेश झा० सा० भाखर भा० आल्हू पु० करमेन पित्रौः श्रेयसे श्री विमलनाथ बिंब का प्रतिष्ठितं महाहड़ीय गच्छे श्री मुनिप्रभ सूरिभिः । (२३४७) सं० १४९३ माघ सुदि ८ शनौ उसवाल ज्ञातीय परीक्षि आमा सुतेन परीक्षि दू० माकल मातृ अणपमदेवि श्रेयसे श्री पार्श्वनाथ बिंबंकारितं प्रतिष्ठितं श्री चैत्य गच्छे श्री धणदेवसूरि पट्टे पद्मदेवसूरिभिः। (२३४८) ॥६॥ सं० १३६ (०१) श्री उपकेश ग० श्रीककुदाचार्य सन्ताने तातहड़ गो० सा० टासर भार्या जउणी जत भा० सिरपति केल्हउ उहड़ प्रभृति स्वमातु श्रेयसे श्री पार्श्वनाथ विंबं कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरि श्रीसिद्धसूरिभिः। ( २३४९) ॥संवत् १५३४ वर्षे वैशाख सुदि ४ दिने श्री ऊकेश वंशे छत्रधर गोत्रे सा० हापा भार्या हांसल दे पुत्र सा० पद्माकेन भार्या प्रेमलदे पुत्र सा० गजा सा० नरपाल प्रमुख परिकर युतेन श्री सम्भवनाथ बिंबंकारितं श्री खरतर गच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरि पट्टे श्री जिनसमुद्रसूरिभिः प्रतिष्ठिता ॥श्री ॥ (२३५० ) सं० १५१९ वर्षे फा सु०९ नलकछ वासि प्राग्वाट सा० देपाल भा० देल्हणदे पुत्र हापाकेन भा० धर्मिणि पुत्र गोपा महपति झाझणादि कुटम्ब युतेन श्री शान्ति बिम्ब का० प्रति० तपा गच्छे श्री लक्ष्मीसागरसूरिभिः ॥ श्रेयसे॥ (२३५१ ) संवत् १५२९ वर्षे वैशाख बदि ६ दि० श्री उपकेश ज्ञातौ चंडालिया गो० सा० मेहा भा० माणिकदे पुं डूंगर भा० करमादे पु० श्रीवन्त श्रीचन्द आत्म श्रे० पद्मप्रभ विंबंकारितं श्री मलधार गच्छे प्रतिष्ठितं श्री गुणसुन्दरसूरिभिः । ( २३५२ ) सं० १५२५ वर्षे माघ सुदि ५ बुधे प्रा० ज्ञातौ व्यव सांगा पु० चाहड़ भा० चाहिणदे पु० आहा छाछा जेता तिहुणा भोजा सहितेन श्री धर्मनाथ बिंबं का० प्र० पूर्णिमा० कछोलीवाल गच्छे श्री विजयप्रभसूरिभिः॥ (२३५३ ) खण्डित पश्चतीथी ....... माघ वदि ५ दिने श्री उपकेश ग० श्री कक्कुवाचार्य सन्ताने श्री उपके० आदित्यनाग गोत्रे स्सए वीरम भा० सीतादे ... .. . ... ... " ४२ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy