SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह wwwmummmmmmmmm wwwmmmmmmmmmmmma (२३३८ ) .........श्री....ज्ञातीय .....गोत्रीय श्रा० कपूर कारितं.....श्री हीरविजयसूरि..... पट्टे.....कल्याणविजयगणि। धातुप्रतिमाओं के लेख ( २३३९ ) संवत् १५२१ वर्षे अषाढ़ सुदि ९ गुरौ ऊकेश ज्ञातीय श्रे० पाता भार्या राजू पुत्र भाखर भार्या नाथी युतेन स्वश्रेयसे श्री सुविधिनाथ बिंब कारितं प्रति० ऊकेश सिद्धाचार्य संताने भ० श्री देवगुप्तसूरिभिः प्रासीना ग्रामे । ( २३४०) संवत् १६९१ वर्ष भाद्रया सुदि ५ श्री वैद्य गोत्रे महं करमसी पुत्र महं किस्नदास भार्या किसनादे प्रमुख कुटुंब युताभ्यां श्री सुमतिनाथ बिंब कारापितं भट्टारक श्री ककसूरिमिः प्रतिष्ठितं वो डालदे... (२३४१) ॥६॥ संवत् १५३४ वर्षे मार्गशर बदि १२ दिने उपकेसग ज्ञातौ भाद्रि गोत्रे मं० बोहिथ पुत्र पासा भार्या पासलदे पु० वस्ता भा० श्री उपकेशगच्छे श्री कुकुदाचार्य संताने श्री ककसूरि पट्टे प्रतिष्ठितं श्री देवगुप्तसूरिभिः।। ( २३४२) संवत् १५२८ वर्षे वैशाख स०२ सनि रोहागा उवएस वंश दूगड़ गो० नशहदसंभान...... नगराज सद्गदेवरदात्तमाधमये ( ? ) आदिनाथ कारितं रुद्रपल्लीयगच्छे ख० श्री गुणसुंदरसूरिभिः (२३४३ ) सं० १५३१ वर्षे ज्ये० सु० २ श० नागर ज्ञातीय वृद्ध सं० पा० सालिग भार्या वाल्ही सुत चेला गेलाभ्यां चेला भा० रूपिणि सुत आसधर अलवा गेला भा० गोगलदे प्रमुख कुटंब युताभ्यां श्री श्रेयांसनाथ बिंबं का० प्र० श्री अंचलगच्छे श्री जयकेसरसूरिभिः श्री वृद्धनगरवास्तव्यः ।। ( २३४४ ) सं० १४८७ वर्ष आषाढ़ बदि ८ रवौ श्री कोरटगच्छे पोसालीया गो० उप० ज्ञा० सा० खेता भा० गुजरदे पु० उसाकेन आत्म श्रे० श्री पद्मप्रभ बिं० का० प्र० श्री कक्कसूरिभिः (२३४५) सं० १४६४ वर्षे वैशाख बद्रि २ गुरौ प्रा० श्रे० कर्मसी भार्या प्रीमल पुत्र लालाकेन भ्रात मोल्हा निमित्तं श्री शांतिनाथ बिंब का० प्र० पू० श्री पद्माकरसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy