SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ऊदा स र श्री सुपार्श्वनाथ जी का मन्दिर पाषाण प्रतिमाओं के लेख ( २१७० ) मूलनायक श्री सुपार्श्वनाथ जा संवत् १६३१ वर्षे । शाके १७६६ मि० मासोत्तममासे माधवमासे कृष्णेतर पक्षे एकादश्या तिथौ सोमवासरे । श्रीसुपार्श्वनाथजिनबिंबं प्रतिष्ठितं । श्रीमद्गृहतखरतरगच्छे | अं । यु : भट्टारक श्रीजिनंससूरिभिः श्रीचीकानेर वास्तव्य समस्त श्रीसंघेन कारितं ॥ श्रेयोर्थम् शुभं भवतु || श्रीरस्तु || ( २१७१ ) दाहिनी ओर श्री धर्मनाथजी श्रीधर्मनाथ जिन बिंदु । प्रतिष्टितं बृहत्खरतरगच्छेश जं । यु । प्र । भ० श्री जिनहर्षसूरि पट्टाकार । जं । यु । प्र । भ श्री जिन ( २१७२ ) बायें तरफ श्री पार्श्वनाथजी T सं० १६३१ ब । मि । वैसाख सुदि ५ तिथौ । श्री पार्श्वनाथ जिन बिंबं प्र । श्रीजिनहंससूरिभिः श्रीसंघेन कारितं । बीकानेर ( २१७३ ) दक्षिण के आले में श्री पार नायजा सं० १९२० शा १७७७ (१) प्र । मा । मिगसरमा से कृष्णपक्षे तिथौ ५ गुरुवारे । श्रीपार्श्वप्रसु बिंबं प्रतिष्ठितं श्रीखरतराचार्यगच्छे जं । यु । प्र । भट्टारक श्रीजिनहे मसूरिभिः । ( २१७४ ) पादुका पर श्री जिनकुशलसूरि धातुकी पंचतीर्थी पर { २१७५ ) श्री अनन्तनाथजी सं० १५२८ वैशाख बदि ५ दिने ऊकेश वंशे काकरिया गोत्रे सा० पूना भा० होली श्राविकया। लाषा चाचा चउड़ा जनन्या करमा देवराज आसा प्रमुख पौत्रादि परिवारयुतया स्वपुण्यार्थ श्री अनंतनाथ बिंबं का० प्रतिष्ठितं श्रीखरसर गच्छे श्री जिनभद्रसूरि पट्ट े श्रीजिनचंद्रसूरिभिः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy