SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (१९६३) श्री हीरविजयसूरि मूर्ति जगद्गुरु मट्टारफ जैनाचार्य श्रीविजयहोरसूरीश्वर जी महाराज । अखिल भूमंडलसंव्याप्त, सुयशसौरभाणां निखिल नरपति मस्तकमुकुटमणि भूत मुगळसम्राट मकबर सुरत्राण प्रदत्त स्वच्छ तपागच्छ प्राणकल्पाना जगद्गुरु विभूषिताना सकलजनपदेषु पण्मासावधि प्रवत्तितामारिपटहानां जगद्गुरु भट्टारकाणा श्रीहोर विजयसूरीणामियंमूर्तिः विक्रम सं० २००१ बै० म०६ शुक्रवासरे। (१६६४) श्री विजयानदसूरि मूर्तिः चतुर्मेखलावेष्टितभूमिमंडलीय मनोज्वलगुणानां परमपुनीत श्रीसिद्धशैलोपान्ते अखिळ भारतीय श्रोसंघेन वितीर्णाचार्यपदाना श्रीमद्विजयानंदसूरीश्वराणामियं भव्यमूत्तिः प्रतिष्ठिता विजयबलमसूरिभिः बीकानेर नगरे विक्रम सं० २००१ बै० म० ६ कुक्रवासरे। ( १६६५) श्री पद्मावती देवी की मूर्ति पर सं० २००१ पैशाख शुक्ला ६ श्रीपनापती देव्याः मूर्ति स्थापिताः तपागच्छ पात मैनाचार्य मीविजयवल्लभसूरिमिः बीकानेर नगरे। , (१६६६) ___ पार्श्वयक्ष की मृत्ति र सं० २००१ वैशाख शुक्ला ६ श्रीपाययक्षस्येयमूर्ति स्थापिता श्रीमत्तपाच्छाधिपति जैनाचार्य भोविजयवल्लभसूरिभिः ॥ बीकानेर नगरे। . (१६६७) श्री माणिभद्रयक्ष मूर्तिः सं० २००१ पैशाख शुक्ला ६ शुक्र तपागच्छाधिष्टायक श्रीमाणिभद्रयक्षस्येयं मूर्तिस्थापिता मी तपागच्छाधिपति जैनाचार्य मोविजयवालमसूरिभिः बीकानेर नगरे । नयी दादाबाड़ी (दूगड़ों की बगीची) गंगाशहर रोड . पंच गुरु-पादुकाओं पर सं० १६६३ ज्येष्ठ पद ८ गुरु दिने श्रीबीकानेर नगरे ओसवाल दूगड़ मंगलबंद हड़मानमन्लेन कारापिसं प्रतिष्ठितं च खरतर गच्छाधोश्वर श्रीजिनचारित्रसूरिमिः १ श्रीखरतर विरुदप्राप्त १०८० श्रीजिनेश्वरसूरि २ भीमद् अभयदेवसूर ३ दादा साहेव श्रीजिनदचसूरि० १ प्रकटप्रभावी श्री जिनकुशलसूरि ५ युगप्रधान भोजिनचंद्रसूरि "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy