SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह २६७ ( १९२२) सं० १८८७ मि। आषाढ सुदि १० दिने श्रीजिनहर्षसूरिभिः ..कारितं ॥ ( १९२३) सं० १६१६ । मि । वै। सु ७ सुराल जिन विभ० श्रीजिनसौभाग्यसूरिभिः प्र० का । सा. (१६२४) सं० १६१६ मि० ० ० ७ सुमति जिन बिंबं भ० श्री जिनसौभाग्यसूरिभिः प्र। ...................."भैहदान..................." (१९२५) सं० १८७१ मिती वैशाख सुदि १० दिने गुरुवारे श्रीसंघन चिन्तामणियक्षमूर्तिः कारिता। प्रतिष्ठितं च ३० श्री क्षमाकल्याण गणिभिः ................. धातु प्रतिमा लेखाः ( १९२६ ) संवत् १६१६ वर्षे वैशाख वदि ६ दिनौ। ओसवाल झासीय राखेचा गोत्रे म० हीरा भाी हांसू भा० हीरादे पुत्र देवदत्त भा० देवलदे सुत उदयसिंघ रायसिंघ कुटुंब युतेन म० देवदत्तम श्रीवासुपूज्य चतुर्विशति पट्टः कारापितं श्रीखरतरगच्छे श्रीजिनचंद्रसूरिभिःप्रतिष्ठितं ॥श्री!! ____सं० १६२८वर्षे वैशाख सुदि ११ दिने श्रीपत्तन वास्तव्य श्री श्री प्राग्वाट गनातीय प० परवत भा० बा० पावरी सुतचीरा भा० बा० मंगाई सुत जीवराज ॥ सुत जीवराज भ्रातृ लक्ष्मीपरा भार्या टयू। सुत देऊ लक्खाप्रमुख कुटुंब युतेन श्रीपद्मप्रभ बिंबं कारितः प्रतिष्ठितं च तपागच्छेश श्रीआणंदविमलसूरि तत्प? श्री विजयदानसूरि तत्प? श्रीहरिविजयसूरि शिष्य महोपाण्याय श्री कल्याणविजय गणिभिः (१६२८ ) सं० १५४८ पैशाख सु०५ मूलसंघे सेणगण पक्कंरगणे भटा सोमसेण सभ्य राजसेण उपदे. खंडेलवालान्वये गगळल गोत्रे सा० उभाला भार्या ..... ( १९२६) सं० १५१२ २० फा० सु० १२ बु उप० ज्ञा० सूधर गो० मं० लाखा भा० लाखणदे पु० पंजा प्रा० काजाकेन स्वपितरे नि० श्रीनमि बि० का०प्र० को० ग. श्री सर्वदेवमूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy