SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्री गौड़ी पार्श्वनाथ जी का मन्दिर ( गोगा दरवाजा ) पार्श्वनाथ-पार्क पाषाण प्रतिमादि लेखाः ( १९१८ ) शिलापट्ट पर १ ॥ सं० १८८६ मिती माघ शुक्ल पंचम्यां श्री २ गौढ़ी पार्श्वनाथ प्रासादोद्धार श्री सं३ घेन द्वादश सहस्र प्रमितेन द्रविणेन का४ रितः महाराजाधिराज श्री श्री रतन५ सिंहजी विजयिराज्ये । श्रीमद्खर ६ तर गच्छाधीश्वराणां जं० यु०प्र० भट्टारक ७ श्री जिनहर्षसूरीश्वराणामुपदेशात् ।। (१९१६ ) मूलनायक श्री पार्श्वनाथ जी सं० १७२३ वर्षे भ० ताराचंद पार्श्वनाथ विवं कारितं प्रतिष्ठितं श्रीजिनहर्षसूरिभिः खरतरगच्छे आधपक्षीय ॥ ( १९२०) संवत् १६०५ वर्षे मि० वैशाख..................."श्रीकुंथुनाथ जिन वि। का। प्रति । बृहत खरतर गच्छे................."श्रीजिनसौभाग्यसूरिभिः का । सा । श्री............ ( १९२१) सं० १९३१ वर्षे मि । वैशा । सु ११ । ति । श्री आदिनाथ जिन..... ...... ष्ठितं श्रीखरतर गच्छे श्रीजिनहंससूरिभिः ...Reenterta "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy