SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह २४६ ३ कारितं च तथा बृहत् खरतर आचार्य गच्छीय भट्टारक श्री जिनचंद्रसूरि पदस्यित ___श्री जिनोदयसूरिभिः प्रतिष्टितं ४ श्री रतनसिंघजी बिजै राज्ये कारक पूजकाना सदा वृद्धि भूयात् ।। श्री ॥ (1) सं० १९४२ का मिति आषाढ वद १३ दिने श्री गोलछा धनाणी गोत्रे श्रावक बाघमल जी ___ भार्या मधी कुमार तस्य पुण्य हेतवे ।।। (13) १ श्री वीर विक्रमादित्य राज्यात् संव्यति १६२० रा शाके १७७४ प्रवर्त्तमाने मासोत्तममासे शुभे मीगसर कृष्ण २ पक्षे (स ) मम्यां तिथौ चंद्रवासरे श्री बृहत्खरतराचार्य गच्छे का० श्रीसंघकेन कारापिस ___श्रीमदादिजिन बिबं प्रतिष्ठितं - ३ जं. यु० प्रधान भट्टारक श्रीजिनहेमसूरिभिः श्री विक्रमाख्येपुरे श्री सरदारसिंहजी....' (१८०३ ) १ सं० १६४२ का मिति आषाढ़ बद १३ दिने श्री गोलछाधनाणो गोत्रे श्रा२ वक करणीदानजी भार्या नवलकुषार श्री पार्श्व जिन बिबीस्थापितं त............ ३ ..."ख हेतवे। श्री जिनहेमसूरिणां धर्म राज्ये । गुरु मन्दिर के लेख (१८०४) श्री गौतम स्वामीकी प्रतिमा मं० १६६७ बैशान वद १० बुधवासरे प्रतिष्ठा कारापिसं गोलछा कचराणी फतचंद सुत सालमचंद पेमराज श्री गौतमस्वामि बियं प्रतिष्ठितं भट्टारक श्री १००८ श्री जिनसिद्धसूरि जी वृहत्खरतराचार्य गच्छे । महाराज गंगासिंहजी विजयराज्ये । बोकानेर मध्ये पोशान्तिजिमालयेः श्रीजिनसागरसूरि के चरणों पर श्री खरसदाचार्य गच्छे भट्टारक श्री जिनसागरसूरिवराणां पादुके । श्रीरस्तुः (१८०६) सं० १८६७ वर्षे शाके १७६२ प्र । वैशाख मासे शुक्ल पक्षे षड्या तिथौ गुरुवारे श्रीबृहदाचार्य गच्छीय भ। श्री युक्तसूरि पदस्थित जं। यु । दादाजी श्रीजिनचंद्रसूरि पादुके प्रतिष्ठिते च ज । यु । श्री १०८ श्री जिनोदयसूरिभिः कारिते च ५० दीपचंद्र । चनसुख । हीमसराम । अमीचंद । तत अनुक्रमात् धर्मचंद । हरखचंद । हीरालाल पन्नालाल। चुन्नीलाल तच्छिष्य तनसुखदासेन महाराजाधिराज शिरोमणि श्री १०८ श्री रतनसिंहजी विजयराज्ये श्रीरस्तु ॥ ३२ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy