SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २४८ बीकानेर जैन लेख संग्रह ४ जिनउदयसूरिभिः प्रतिष्ठितं श्रीरतनसिंहजी विजयराज्ये। कारक पूजकानां सदा वृद्धितरं भूयात् ।। श्री॥ (१७६१) १ सं० १८६७ वर्षे शाके १७६२ प्रवर्त्तमाने वैशाख मासे शुक्ल पक्षे षष्ठयां तिथौ गुरुवारे विक्रमपुर वास्त २ व्ये ओस वंशे गोलछा गोत्रीय सा० श्री मुलतानचंद्र तार्या तीजा इत्याभिधेया तत्पुत्र ३ माणकचंद तद् लघुभ्राता मिलापचंद तयो भार्ये अनुक्रमात् मघां मोतां प्रसिद्ध ५ श्रभ जिन बिंब कारितम् प्रतिष्टितं च बृहदाचार्य गच्छीय खरतर भट्टारक श्री जिनचंद्रसूरि पदस्थित श्री जिनोदयसूरिणा मप्रत तत्शिष्य दीपचं६ द्रोपदेशात् प्रतिष्ठा महोत्सव साह श्री मिलापचंद्रेण महाराजाधिराज शिरोमणि श्री रतनसिंह जित विजयराज्ये कारक ( १८०० ) श्री ऋषभदेव जी १ सं० १८६७ बर्षे शाके १७६२ प्रवर्त्तमाने वैशाख मासे शुक्ल पक्षे षष्ट्या तिथौ गुरुवा२ रे विक्रमपुर वास्तव्ये ओस वंशे गोलेला गोत्रीय सा० श्री मुलतानचंद तद्भार्या तीजांतत्वृह ३ त् पुत्र माणकचंदः तदूलघुभ्राता मिलापचंद तयो भार्ये अनुक्रमात् मघां मोतां तयो पु४ त्रो च थानसिंह मोतीलालेति नामकोः ................. ५ जिन बिंबं कारितं प्रतिष्ठितं श्री बृहदाचार्य गच्छीय खरतर भट्टारक श्री जिनचंद्रसूरि पदस्थित श्री जिनोदयसूरिणामग्नतः तशिष्य दीपचं. ६ द्रोपदेशात् तद् बिंबं प्रतिष्ठा महोत्सव साह माणकचंद्रेण कारितं महाराजाधिराज शिरोमणि श्री रतनसिंहजी विजयराज्ये कारक पू गर्भगृह से बाँयीं ओर की देहरी में . (१८०१) ॥ संवत् १८६७ वर्षे शाके १७६२ प्रवर्तमाने मासे वैशाख मासे शुक्ल पक्षे तिथौ षष्ठयां गुरुवारे विक्रमपु २ र वास्तव्ये ओस वंशे गोलछा गोत्रीय साहजी श्रीमुलतानचंदजी तद्भायां नीजा तत्पुत्र मिलापचंद्र श्री कुंथुनाथ बि "Aho Shrut Gyanam"|
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy