SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २२४ बीकानेर जैन लेख संग्रह ( १७०८ ) श्री जिनकुशलसूरि मूति वि० सं० २००२ मार्गशीर्ष शु० १० शुक्रे ओसवाल वंशे हाकिम कोठारी गोत्रीय श्रे० रावतमलजी तस्यात्मजः श्रे० भैरूदानजी तस्य भार्या सुश्राविका दिकुमारी इत्यनेन श्रीदादा गुरुदेव श्रीजिनकुशलसूरि मूर्तिः कारापिता प्र०व० श्री खरतरगच्छाधिपति सिद्धान्तमहोदधि जं० यु० प्र० भ० जैनाचार्य श्रीजिनविजयेन्द्रसूरिभिः विक्रमपुरे ।। ( १७०६ ) श्री गौतमत्वामी वि० सं० २००२ मार्गशीर्ष शुक्ला १० शुक्र ओसवाल हाकिम कोठारी गोत्रीय भे रावतमलस्यात्मज श्रे० भेरूदानजी तस्य भार्या सुश्राविका चांदकुमारी (केन ) गणधर श्री गौतमस्वामी मूर्तिः का० प्र० पृ० खरतरगच्छाधिपति सिद्धान्त-महोदधि जं० यु० प्र० भ० जैनाचार्य श्री जिनविजयेन्द्रसूरिभिः विक्रमनगरे। (१७१०) श्री गौतम स्वामी संवत् वर्षे मासे पक्षे तिथौ बारे ओसवाल ज्ञातीय वैद गोत्रीय श्रेष्ठी नेमिचंद्रस्य धर्मपन्नी श्रीमती मगनकुंवरेण श्रीमद्गौतम स्वामी कारापित प्रतिष्ठापितं च ( १७११) ब्रह्मशान्ति यक्ष विक्रमसं० २०२ मार्गशीर्ष शुक्ला १० शुक्र ओसवाल ज्ञातीय हाकिम कोठारी श्रे रावतमलस्यात्मज श्री भैरूदानजी तस्य भार्या चांदकुमारी इत्यनेन श्री ब्रह्मशांति यक्ष मूर्ति का० प्र० श्री यु० प्र० भ० जैनाचार्य श्री जिनविजयेन्द्रसूरिभिः विक्रमनगरे (१७१२ ) सिद्रायिका देवी वि० सं० २००२ मा० शु० १० शुक्र ओ० ज्ञा० को० श्रे रावतमलस्यात्मज श्रे भैरूदान तस्य भार्या चांदकुमारी इत्यनेन श्रीसिद्धायिका देवी मूर्ति का०प्र० श्री जं. यु० प्र० भ० जैनाचार्य ( जिन विजयेन्द्रसूरिभिः) "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy