SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्री महावीर स्वामी का मन्दिर ( बोहरों की सेरी ) पाषाण प्रतिमादि लेखाः ( १७०४ ) मूलनायक श्री महावीर स्वामी ॥ स्वस्ति श्री वि० सं० १६६४ वैशाख सुदि ७ शुक्रे तपागच्छीय श्रे० जिनदास धर्मदास । संस्थया श्रीसंघ श्रेयसे प्र० श्री महावीर स्वामि विंबं प्र० तपागच्छाधिपति भट्टारकाचार्य श्री विजयनेमिसूशेश्वरैः श्री विजयदर्शनसूरि श्री विजयोदयसूरि श्री विजयनंदनसूरि श्रीविजय विज्ञानसूरि सहित श्री कदंबगिरि तीर्थे। अलेखि पन्यास........"विजय ........ ( १७०५ ) शिलापट्टिका वि० सं० २००२ मि० शु० १० शुक्र ओसवाल ज्ञा० हा० को० गो० रावतमलस्यात्मज श्रे० भैरूदानजी तस्य भार्या चाँदकुमारी इत्यनेन श्री महावीरस्वामि प्रासाद का० प्र० ज० यु० प्र०वृ० जैनाचार्य सि० म० श्री जिनविजयेन्द्रसूरीश्वरैः विक्रमपुरेः । ( १७०६ ) श्री सुपार्श्वनाथ जी स्वस्ति श्री वि० सं० १६६४ वै० सु० ७ शुक्र बीकानेर वा० बृहदोसवाल होरावत गोत्रीय श्रे जीवनमल्ल स्व धर्मपल्या श्रीमत्या रत्नकुंवर नाम्न्या स्व श्रेयसे का० श्री सुपार्श्व जिन विवं प्र. शासनसम्राट तपागच्छाधिपति भट्टारकाचार्य श्री विजयनेमिसूरीश्वरैः श्रीविजयदर्शनसूरि श्रीविजयोदयसूरि श्रीविजयनंदनसूरि श्रीविजयविज्ञानसूरि समन्वितैः । श्रीकदम्बगिरि तीर्थे द्व (१७०७) श्री वासुपूज्यजी त्वस्ति श्री वि० सं० १६६४ वै०४०७ शुक्र बीकानेर बा० बृहदोसवाल गोलेच्छा गोत्रीय श्रे द्धकरणस्य धर्मपल्ल्या श्रीमत्या प्रेमकुंवर नाम्न्या स्व श्रेयसे का० श्री बासुपूज्यस्वामि बिचं प्र० शासनसम्राट तपागच्छाधिपति भट्टारकाचार्य श्रीविजयनेमिसूरीश्वरैः श्रीविजयदर्शनसूरि श्रीविजयोदयसूरि श्रीविजयनंदनसूरि श्रीविजयविज्ञानसूरि समन्वितैः ॥ श्रीकदम्बगिरि तीर्थे । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy