SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथजी का मन्दिर कोचरों का चौक पाषाण प्रतिमादि लेखाः शीला पह पर ( १५६२ ) १ || ६०|| चंद्रां गज विश्वदे ज्येष्ठ शुक्ला त्रयोदशी । इज्यबारानुराधाया २ माकारि चैत्यमुत्तमम् ||१|| श्री विक्रमाभिधे पौरे सूर्यवंशसमुद्भवे राज्ये श्री रत्नसिंहस्य । भव्यानां हित काम्यया ||२|| युग्मम् | 5. श्रीमरूपा गगन द्योतक सूर्यरूप विद्या विवेक विनया ३ ५ दि गुणै रनूप । देवेन्द्रसूरि पद हीर कुलेषु जात श्री मद्गु ६ लाल जय दीपक विश्वख्यात |३| पादाब्ज हंस विजया न्वि स सिद्ध नाम सङ्काग्विलास रस रंजित मुक्तिकाम तस्योपदेश ८ विधिना कृत मुत्सवं च चिंतामणिर्विमल बिंब निवेशकस्य |४| ६ मा० कोचर सिरोहिया सर्व संघेन दयाराम सूत्रधार । ● ू ( १५६३ ) श्री पार्श्वनाथ जी सं० १६३१ वर्षे वैशाख सुदि ११ तिथौ श्री पार्श्व जिन बिंबं प्र० श्रीजिनहं ससूरिभिः कारितं श्री संघेन बीकानेरे । ( १५६४ ) संवत् १५४८ वर्षे वैशाख सुदि ३ श्रीमूल संघे भट्टारख श्रीमान (जिन ) चंद्र देवा सा० जीवराज पापरीवाल नित्यं पणमति । ( १५६५ ) श्री गौतम स्वामी संवत १८६७ रा वर्षे शाके १७६२ प्रवर्त्तमाने शुक्ल पक्षे तिथौ षष्ठयां गुरु वासरे ओसवंशे को । गो० मु० मगनीराम पुत्र बबोरचंद सालमसिंह सेरसिंह पुत्र पुनालाल गंभीरमल रामचंद्र श्री गौतम स्वामी जी री मूरत करापितं बृहत्खरतराचार्य गच्छे भट्टारक श्री जिनोदयसूरिभिः प्रतिष्ठितं रतनसिंह जी विजय राज्ये ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy