SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १५८२ ) संवत १५३० वर्षे माघ वदि २ शुक्रे श्रीश्रीमाल० श्रे० करमा भा० टबकू पुत्र झाइया भा० नाकू पुत्र जीवा साचा माला महराज श्रीराज सहितेन आत्म पुण्यार्थं श्रीमुनिसुव्रत बिब का० प्र० आगम गच्छे भ० श्रीअमररत्नसूरीणामुपदेशेन विधिना ॥ छः || लाडुलि वास्तव्यः । ( १५८३ ) || ६० || सं० १५४० वर्षे मार्ग सुदि ५ ऊकेश ज्ञातीय बहुर गोत्रे मोहणान्वये मम० खेमा सुन मंत्री अमरा भा० आपडदे पु० रामा सहितेन श्री वासपूज्य बिंबं कारितं प्रतिष्ठितं श्री चैत्र गच्छे भ० श्रोसोमकीर्तिरि पर आचार्य श्री चारचंद्रसूरिभिः ॥ श्री रस्तु ॥ ( ९५८४ ) सं० १५२२ वर्षे माघ सुदि १३ गुरौ प्राग्वाट ज्ञा० व्य० चांपा भा० मेघू सु० भाखर भा० पद पु० मोकल प्रमुख कुटुंब युतेन श्रीसुमतिनाथ त्रिबं कारितं प्र० तपापक्षे श्रीहेमविमलसूरिभिः । ( १५८५ ) २१५ संवत १५८७ वर्ष श्री अहम्मदाबाद नगरे श्री श्रीमाल ज्ञातीय कु० कान्हा भा० करमादे सु० आणंदकेन श्रेयसे श्री पार्श्व वियं का० ( १५८६ ) सं० १८५४ माघ वदि ५ चंद्रे श्रीमाली ज्ञा० बृद्ध शा० रो हीराराद दाल (?: कचरा भा० ममाणी पृथक यंत्र भरापितं श्री राजनगरे प्रतिष्ठितं ।। ( १५८७ ) सं० १६०३ मा । कृ । प । ५ तिथौ भृगु । श्री राजनगरे श्रीमाली बीसा भाईचंद खेमचंद श्री अजितनाथ बिबं करापितं प्रतिष्ठितं श्री सागरगच्छे भ० श्रीशांतिसागरसूरिभिः । ( १५८८ ) सं० १६०३ वर्षे माघ वदि ५ शुक्रे श्रीवासुपूज्य निबं कारापितं बाई माणक तपागच्छे । ( १५८६ ) - सं० १९०३ माघ वदि ५ भृगौ अमदावादे ओस । वृद्ध। सेठ नगीनदास तद्भार्या वेरकोर श्रीशांतिनाथ बिकारापितं श्रीशांतिसागरसूरिभिः प्रतिष्ठितं सागरगच्छे । ( १५६० ) सं० १६०३ मा० ० ५ शुक्रे श्रीमालि लघुशाखायां सा० अमीचंद श्रीशांतिनाथ बिवं कारापितं तपागच्छे पं० रूपविजयगणिभिः ( १५६१ ) साहा दमेदर कवल श्री अनंतनाथ बिंबं भरावतं सं० १६२१ मा० सुदि ७ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy