SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १५४७ ) सं० १६७४ ५० मा० ० १ दिने उ०प्रतिमा कारिता प्रतिष्ठितं.... श्री विजयदेवसूरिभिः ( १५४८ ) सं० १६७४ वर्षे माथ बदि १ दिने श्री. ( १५४६ ) सं० १६७४ वर्षे माघ बदि १ दिने श्री कुंथुनाथ वियं कारिसं । ( १५५० ) सं० १६०५ वर्षे वैशाख मासे शुक्ल पक्षे ३ । ऋषभ जिन बिंबं कारापितं प्रतिष्ठितं वृहत्वरतर गच्छे श्री जिनसौभाग्यसूरिभिः ( १५५१ ) सं० १६३१ व । मि | वे । सु० ११ ति श्रीसंभव जिन.. ( १५५२ ) श्री हीरविजयसूरि सूत्ति ( १५५३ ) श्री आदिनाथ २०६ १ || सं० १६६४ वर्षे वैशाख सित ७ दिने सप्तमी दिने । अकबर प्रदत्त जगद्गुरु विरुद धारका २ ॥ भट्टारक श्री होरविजयसूरीश्वर मूर्त्तिः रत्नसी भार्या सुपियारदे नाम्मी श्री विजया ३ ॥ कारिता प्रतिष्ठिता च तपा गच्छे भ० श्री विजयसेनसूरिभिः पं० मेरुविजय प्रणमति सदा धातु प्रतिमा लेखा ( १५५४ ) श्री श्रेयांसनाथ .. श्रीजि नहंससूरिभिः ॥ ६० ॥ सं० १५५५ वर्षे चैत्र सुदि ११ सोमवासरे ओ० ज्ञातीय नाहर गोत्रे सा० राजा भा० रक्षा दे पु० सा० मालाकेनात्म पुण्यार्थ श्रीआदिनाथ विषं कारितं प्र० श्रीधर्मघोष गच्छे भ० श्री नंदिवर्द्धनसूरिभिः ॥ "Aho Shrut Gyanam" सं० १५३६ फा०] सुदि ३ ऊकेश वंशे कुकट शा० चोपड़ा गोत्रे सा० तोला भार्या पंजी पुत्र नाल्हा के० पुत्र देवादि परिवार युतेन श्री श्रेयांस बिंबं स्वपुण्यार्थ का० प्र० खरतर गच्छे श्री जिनमद्रसूरि पट्टे श्री जिनचन्द्रसूरिभिः || २७
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy