SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथजी का मन्दिर कोचरों का चौक पाषाण प्रतिमादि लेखाः ( १५४४ ) शिलापह पर १ संवत् १८५५ वर्षे शाके १७२० प्रवर्त्तमाने मासोत्तम माघ मासे सित प२ क्षेपंचम्या ५ तिथौ सोमवारे: सकल पण्डित शिरोमणि । पं० । श्री १०८ श्री यश३ यंत विजय जी तत्शिष्य । पं० । श्री ऋद्धिविजयजीद्द्वणि उपदेशात् श्री अजित४ नाथ स्वामिनं जीर्णोद्धारं करापितं श्री तपागच्छे सूत्रधार सूर्यमल सागरमलेन५ महाराजा श्री सूरतसिंह जी राज्ये ॥ कृतं जिनालयं । ३ स्यां सीरोया है ॥ जीर्णोद्धार हुऔ संवत् १६६६ ( १५४५ ) बाप के शिलापट्ट पर १ || ६० || संवत् १८७४ प्रमिते बर्षे मासोत्तम मासे माघ मासे हरिणाचा वद २ द्वितीयायां मंदवासरे श्री अजितनाथ जिन कस्य प्रति मंडप करापितं ३ श्रीसंघेना पं० गुलाल विजय ग । ततिशिष्य पं० दीपविजयोपदेशात् श्री ४ तपा गच्छे। श्री महाराजा श्री सूरतसिंह जी राज्ये सूत्रधार जयसेन कृतं श्री ( १५४६ ) मूलनायक श्री अजितनाथ जी १ संवत् १६४१ वर्षे मार्ग सित ३ बुधे ओसवाल ज्ञातीय..... ... गोत्रे म....... भा० अमृत दे .क....... मेघामित्र म० मांडण मं० नाम्न्या पुत्र महाज.....पुत्र.. २ उसी प्रमुख समस्त कुटुम्ब युतया निजात्म श्रेयसे श्री अजितनाथ बिनं कारितं प्रतिष्ठितं च तपागच्छे अतुल वैराग्य.. ......द गुणत पातसाहि श्री अकबरेण गुर्जरदे.. .दी रात्र व साखिल मंडललेषु.. "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy