SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ १०६ बांकानेर जैन लेख संग्रह ( १५३२) श्री कुंथुनाथ जी सं० १५७० वर्षे माह सुदि ३ दिने ऊकेश वंशे बोहिथहरा गोत्रे सा० ठाकुर पुत्र सा० गोपा भा० गलिमदे पुत्र सा० गुणाकेन भा० सुगुणादे पु० सा० पचहथ सा० चापादि युतेन श्री कुंथुनाथ विंबं का० प्रतिष्ठितं श्री खरतर गच्छे श्री जिनसमुद्रसूरि पट्टे श्री जे (१ जि ) नहंससूरिभिः ।। श्रीबीकानगरे। लिखितं सोनी नरसंघ डंगरणी। ( १५३३ ) संवत् १४५० वर्षे माध वदि सोमे प्राग्वाट झा० महं बागण भार्या साजण दे पुत्र खीमाकेन पुत्र महं० साढा पु० देवसी विजेसी रणसी खाखण सूटादि समस्त पूर्वजानां भियो श्री आदिनाथ मुख्यं चतुर्विशत्यायतनं कारितं । साधुपूर्णिमा पक्षीय श्री धर्मचंद्रसूरि पट्टे श्री धर्मतिलकसरीणामुपदेशेन । ( १५३४ ) संवत् १५७० वर्ष माघ व. ५ रवौ ऊकेश झातीय दगड़ गोत्रे सहसा भा० मेधी सुत सा० केशवकेन भा० मना समरथ दशरथ सुत रावण प्रमुख कुटुंब युतेन श्री आदिनाथ विबं कारित प्रतिष्टितं रुदलिया गच्छ श्री गुणसमुद्रसूरिभिः । (१५३५) सं० १५२६ वर्षे माध सुदि ५ रखौ श्री सूराणा गोत्रे सा० लीला भा० ललतादे पुत्र सा. सुहड़ा भार्या सुहड़ श्री मात्र चाचा युतेन श्री शांतिनाथ विबं का० प्र० श्रीधर्मघाप (१ घोष) गच्छे श्री परशेखरसूरि पं० श्री पद्माणंदसूरिभिः । (१५३६) श्री शीतलनाथ जी सं० १५५८ माह यदि १ सोमे प्रा० शा० व्यव० भीमा भा० रल्लू पुत्र माइया भार्या पहपू देवर खेता सुत पदमा सप० श्रीशीतलनाथ बिबं का० प्र० तपा गच्छनायक इन्द्रनंदिसूरिभिः कषरेणवास। ॥ सं० १५५६ वर्षे पो० सुदि १५ सोमवासरे पुष्य नक्षत्रे विषभ योगे उकेशन्यावी (? ती ) य सा० परबत मा० पाल्हणदेदे पु० पाता ऊदा श्रेय) से पलीवाल गच्छे भ० श्री मोइणसूरिभिः श्री शीतलनाथ विबं कारितं प्रतिष्ठितं ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy